SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandir शुश्रूषां पावन्दनम् ॥ ८॥ प्रसीदन्तु मदपचारं क्षमन्ताम् । हीः लजा । अतुला अधिका। तत्र हेतुमाह यदिति । उपस्थेयैरभिगन्तव्यैः । उपस्थितः अभिगतः । किं करोमीति लोडर्थे लट् । किं करवाणीत्यर्थः ॥९॥ तनि०-स्तोत्रादिना चेतस्सङ्कोचनं हीः “ वीतरागस्य स्तोत्राद्यैश्चेतस्सङ्कोचनं बीडा" इति लक्षणात् ॥ ९ ॥१०॥ अर्दिताः पीडिताः तत्र तेभ्यः रक्षत्विति । अभ्यवपद्येत्यत्र सामान्येनानुग्रहः प्रार्थितः । इह तु तदिशेषे पृष्टे विशेष प्रसीदन्तु भवन्तो मे हीरेषा हि ममातुला। यदीदृशैरहं विप्रैरुपस्थेयरुपस्थितः। किं करोमीति च मया व्याहृतं दिजसन्निधौ ॥ ९॥ सर्वेरेतैः समागम्य वागियं समुदाहृता ॥ १०॥ राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः । अर्दिताः स्म दृढं राम भवानस्तत्र रक्षतु ॥ ११॥ होमकालेषु सम्प्राप्ताः पर्वकालेषु चानघ । धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः ॥ १२ ॥ राक्षसैर्धर्षितानां च तापसानां तपस्विनाम् । गतिं मृगयमाणानां भवान्नः परमा गतिः ॥ १३ ॥ कामं तपःप्रभावेन शक्ता हन्तुं निशाचरान् । चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम् ॥ १४ ॥ बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव । तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः ॥ १५॥ तदर्य मानान् रक्षोभिर्दण्डकारण्यवासिभिः। रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ॥ १६॥ उक्तः॥११॥ न केवलं पीडयन्ति यज्ञविघ्नं च कुर्वन्तीत्याहुः-होमेति । "यज्ञविनकर हन्याम्" इति मद्भोजननिवर्तनात कः परोऽपराध इति सीतायै सूचयितुमिदमनूदितम् । होमकालेषु अग्निहोत्रकालेषु । पर्वकालेषु दर्शपौर्णमासादियज्ञकालेषु । धर्षयन्ति अभिधावन्ति ।। १२॥ गति रक्षकम् । मृगय.. माणानाम् अन्वेषयताम् ॥ १३ ॥ परमशब्दव्यवच्छेद्यं दर्शयति-काममिति ॥ १४ ॥ उक्तं विवृणोति-बह्विति ॥ १५॥ उपसंहरति-तदिति । त्वन्नाथा । स्वोक्तवाक्यविस्तारः प्रसीदन्त्विति । ईदशैः महानुभावैः उपस्थेयैः उपास्यैः विप्रेरिति शेषः । अहमुपस्थित इति यज्ञरक्षणार्थ प्रार्थित इति यत् एषा मम हीः, अतः प्रसीदन्त्विति सम्बन्धः ॥९-११॥ धर्षयन्ति तिरस्कुर्वन्ति ॥१२॥ गति गम्यत इति गतिः शरणम् ॥१३॥ तपःप्रभावेन त्वदुपासनात्मकतपः प्रभावेन ॥ १४-१६॥ टी-एषा मम हीः स्तोत्रादिना चित्तसङ्कोचो हीशब्देनोग्यते । अतः प्रसीदनियति सम्बन्धः ॥९स-तत्र तकृतपीडावस्थायाम् । यहा तांबायत इति तत्रः, तस्य संधुद्धिः हे तत्र ! एतावत्कालपर्यत राक्षससंरक्षक ! स्वद्रक्षणमन्तरेण तेषां जीवनासम्मवादिति भावः ॥ ११ ॥ तापसानां तपस इमे तापसाः । अतीतकालीनतपस्काः तेषाम् । तपस्थिना वर्तमानकालीमतपस्कानाम् । यदा तपस्विनामिति निर्धारणे षष्ठी । तपस्विनां मध्ये तापसानामित्यर्थः । अत्यन्ततपस्विनामिति भावः ॥ १३ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy