SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyarmandie चा.रा.भ. १९३॥ स०३० कामुकी प्रतीयत इति समासाक्तिः । सन्ध्यारागः प्रायेण शरद्येव भवतीत्येवमुक्तम् ॥ ४६॥ शशाङ्कोदितसौम्यवक्वा उदितशशाङ्करम्यवक्त्रा। टी.कि.को. तारागगोन्मीलितचारुनेत्रा उन्मीलिततारागणचारुनेत्रा ॥४७॥ भुक्त्वा मुखाग्रे गृहीत्वा । माला नानावर्णपुष्पमाला ॥ १८ ॥ सुप्त कईसमिति । इदं । चन्द्रस्थाने, महादस्थमिति गाम्भीर्यकृतनैर्मल्यातिशयन आकाशमाम्याय, घनर्विमुक्तमिति परिपूर्णत्वायोक्तम् ॥ १९ ॥ तनि०-महादशब्देनागाधत्व | रात्रिः शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा । ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुक संवृताङ्गी ॥४७॥ विपक्वशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपतिः । नभः समाक्रामति शीघ्रवेगा वातावधूता ग्रथितेव माला ॥४८॥ सुप्तैकहंसं कुसुमैरुपेतं महाह्रदस्थं सलिलं विभाति । घनैर्विमुक्तं निशि पूर्णचन्द्रं तारा गणाकीर्णमिवान्तरिक्षम् ॥४९॥प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम् । वाप्युत्तमानामधिकाऽद्य लक्ष्मीर्वराङ्गनानामिव भूषितानाम् ॥५०॥ वेणुस्वनव्यञ्जिततूर्यमिश्रः प्रत्यूषकालानिलसंप्रवृद्धः । संमूञ्छितो गर्गरगोवृषाणामन्योन्यमापूरयतीव शब्दः ॥५१॥ मुक्तम् । तनातिनीलाश्रयस्थतया हंसम्यातिधावल्यं प्रकाश्यते ॥ ४९ ॥५०॥ वेणूनां सुषिरवंशानां स्वनेन न्यश्चितं यनूर्य गीतवाद्यं तन मिश्रः। प्रत्यूपा कालानिलेन प्रातःकालवायुना संप्रवृद्धः अभिवृद्धः । संमूच्छितः अभिव्याप्तः । गर्गरगोवृषाणां, गर्गराणां दधिमथनभाण्डाना गवां वृषाणां च शब्दः। अन्योन्यमापूरयतीव परस्परमभिवर्धयतीव । प्रातःकालिकदधिमथनवोषः वत्सोत्सुकानां गवां पुष्टचा कामातुराणां वृषाणां च शब्दः। गोपालवेणुस्वनः प्राभातिकवायुभिश्चापि वृद्धो जायत इत्यर्थः ॥५१॥ रात्रिरिति । शशाङ्कोदितसौम्पवक्त्रा उदिनशशाइसौम्यवस्वा ॥४७॥ विपक्केति । प्रथिता स्त्रोता माला गिव ॥४८॥ सुप्तति । निम्नलिविवभावेन प्रवृत्त उपमा ॥ १८-५० ॥ वेणुस्वनेति । वेणुस्वनष्यनिततर्यमिश्रः बेणुस्वनविशेषितवाद्यमिनः । प्रत्यूषकालानिलसम्प्रवृत्तः अनिलसम्प्रयाता, अनिलसमाक्षिप्त | इत्यर्थः । सम्मलिना गर्गरगोवषाणां गर्गराणां दधिमन्थनभाण्डानां गोवृषाणां वृषभाणां च शब्दः अन्योन्यमापूरयतीव, प्रन्यूषकाले प्रबुद्धा गोपाः गोष्ठेषु For Private And Personal use only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy