SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir | नवैरिति । कुसुमैः प्रभासन्त इति कुसुमप्रभासाःतैः । पटप्रकाशैः पटतुल्यैः । काशैःशुभ्रपुष्पदर्भविशेषैः । नदीनां कूलानि तटानीत्युक्त्या स्त्रीणी जघनोपमा मुच्यते ॥३२॥ बने प्रचण्डाः निरङ्कगतयः। मधुपाने शोण्डाः धूर्ताः । पद्मानामसनानां च रेणभिः गोराः । षट्चरणाः भृङ्गाः वनेषु पवनानुयात्रा वातानुगमनम् । कुर्वन्ति, परिमलानुसारादिति भावः ॥५३॥ जलमिति । प्रभासत इति प्रभासम् । पचायच । विकस्वरमित्यर्थः । नवैनंदीनां कुसुमप्रभासाधूयमानैर्मृदु मारुतेन । धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि ॥५२॥ वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताः षट्चरणाः प्रहृष्टाः । वनेषु मत्ताः पवनानुयात्रा कुर्वन्ति पद्मासनरेणुगौराः ॥ ५३ ॥ जलं प्रमन्नं कुमुदं प्रभासं क्रौञ्चस्वनः शालिवनं विपक्वम् । मृदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यप नीतकालम् ॥ ५४ ॥ मीनोपसंदर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः । कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम् ॥ ५५ ॥ सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि । सपत्रलेखानि मरोचनानि वधूमुखानीव नदीमुखानि ॥५६॥ प्रफुल्लबाणासनचित्रितेषु प्रहृष्टपटपादनिकूजितेषु । गृहीतचापोद्यत चण्डदण्डः प्रचण्डचागेऽद्य वनेषु कामः ॥ ५७ ॥ वर्षव्यपनीतकालं वपांत्ययकालम् । शरत्कालमिति यावत् ॥ ५४॥ मीनेनि । कामिनीनां वारस्त्रीणामित्यर्थः ॥ ५५॥ सचक्रवाकानीति । चकवाक शैवलकाशाः रोचनापत्रलेखावगुण्ठनदुकूलस्थानीयाः॥५६॥ प्रफुल्लेति । वाणाः बाणवृक्षाः । असनाः सर्जकाः । गृहीतचापेन उद्यतः प्रयुक्तः चण्ड दण्डः तीक्ष्णदण्डनं येन म तथा । यद्वा गृहीतचापश्चासौ उद्यतचण्डदण्डश्च । दण्डः शरविशेषः । “दण्डादयः काण्डभेदाः स्युः" इति हलायुधः । वेणुवाद्यानि वादयन्नि, गोप्यो गर्गरांच मनन्ति, गोवृषाश्च नदन्ति । नत्र समुदितशब्दः पवनेन प्रधत इत्यर्थः । गर्गरीशन्दस्य डीवभाव छान्दसः । “ गर्गरी मन्थनीभाण्डी घुमान्मम्यविशेषके " इनि निघण्टुः ॥५१॥ नवैरिति । कुसमप्रभासैः कुसमभास्वरैः॥ ५२ ॥ पवनानुयात्रा पवनानुगमनम् । पद्मासनरेणगौराः पद्मानामसनानो बन्धकानां च रेणुभिाँगः। वनप्रचण्डाः वनसञ्चारक्षमाः । मधुपानेन शोण्डा विरुपाताः “मत्ते शौण्डोत्कटक्षीचाः" इत्यमरः ॥ ५३॥ जल Mमिनि । वर्षव्यपनीनकालं शाकामिनि यावत ॥ १४ ॥१५॥ मचक्रवाकानीति । चक्रवाकवलकाशाः रोचनापत्ररेखावगुण्ठनद्कूलस्थानीयाः ॥५५॥ प्रफलेति। For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy