________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
॥९४|
स.
.
वा.रा.भू. प्रचण्डचारः उग्रसञ्चारः ॥५७॥ लोकं जनम् ॥ ५८॥ कुररीभिः क्रौञ्चीभिः । सलिलाशयाः सरांसि ॥ ५९॥ असना इति । बन्धुजीवाटी .लिक
श्यामाश्च लताविशेषाः ॥६०॥६१ ॥ अन्योन्यति । हे नृपात्मज ! जिगीषूगां पार्थिवानामित्यन्वयः ॥ ६२ ॥ रामानु०-अन्योन्येति । जिगीषूणां MR. नृपात्मजेति पाठः ॥ ६२ ॥ इयमिति । यात्रा उपस्थितेति शेषः ॥ ६३ ॥ चत्वारः आषाढायाः । केचिदाहुः श्रावणाद्या इति । 'पूर्वोऽयं वार्षिको
लोकं सुवृष्टया परितोषयित्वा नदीस्तटाकानि च पूरयित्वा । निष्पन्नसस्यां वसुधां च कृत्वात्यक्त्वा नभस्तोयधराः प्रनष्टाः ॥५८॥ प्रसन्नसलिलाः सौम्य कुरीभिर्विनादिताः। चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः॥ ५९॥ असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः। दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु ॥६०॥ हंससारस चक्राद्वैः कुररैश्च समन्ततः। पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण ॥६॥ अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज । उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ॥ ६२॥ इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज । नच पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ॥६३॥ चत्वारो वार्षिका मासा गता वर्षशतोपमाः। मम शोकाभि भूतस्य सौम्य सीतामपश्यतः ॥ ६४॥ चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम् । विषमं दण्डकारण्यमुद्यानमिव याऽऽगता ॥६५॥ प्रियाविहीने दुःखाते हृतराज्ये विवासिते । कृपा न कुरुते रोजा सुग्रीवो मयि लक्ष्मण ॥६६॥ अनाथो हृतराज्योऽयं रावणेन च धर्षितः। दीनो दूरगृहः कामी मां चैव शरणं गतः ॥ ६७॥ इत्येतैः कारणैः
सौम्य सुग्रीवस्य दुरात्मनः। अहं वानरराजस्य परिभूतः परन्तप ॥६८॥ मासः श्रावणः सलिलागमः' इत्युपक्रमोक्तेः । आश्वयुजकार्तिकयोवर्षानुवृत्त्या वार्षिकत्वम् । “कात्तिके समनुप्राप्ते त्वं रावणवधे यत" इति पूर्वोक्तवचने तु कात्तिके समनुप्राप्त इत्यस्य समाप्ते इत्यर्थ इत्याहुः ॥ ६४-६६ ॥ अनाथ इत्यादि । सुग्रीवस्य परिभूत इति “क्तस्य च वर्तमाने "INImen गृहीतचापोद्यतचण्डदण्डः गृहीतचापश्चासो उद्यतचण्डदण्डव दण्डः शरविशेषः । यद्वा गृहीतचापेन उद्यतः प्रयुक्तः चण्डदण्डः तीक्ष्णदण्डनं येन स तथोक्ता ॥ ५७-६२ ॥ध्यमिति । यात्रा प्रथमा दण्डयात्रा, उपस्थितेति शेषः॥६३॥ चत्वार इत्यादि । चक्रवाकी भर्तारमिव विषमं दण्डकारण्यम् उद्यानमिव या पृष्ठतः। अतुगता गता इदानीं नष्टा च तामपश्यतो मे मासा वर्षशतोपमा गता इत्पन्वयः ॥ ६४-६७ ॥ इत्येतैरिति । सुग्रीवस्य सुग्रीवेण ॥ ६८-७१॥
For Private And Personal Use Only