________________
Shri Mahavir Jan Aadhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
www.kobatirth.org
वा.रा.भ. एवं विराधवनवासिमुमुक्षुमुनिजनशरणागतेरानुपङ्गिकफलभूतं विराधवधमभिधाय खरादिवधफलशरभङ्गाश्रमवासिमुनिजनशरणागतिं दर्शयिष्यन् तदु टी.आ.का ॥ १२॥ चितसौलभ्यदर्शनाय शरभङ्गाश्रमवनगमनं दर्शयति पञ्चमे-हत्वेत्यादि । परिष्वज्य समाश्वास्य चेति विराधाङ्कपर्शजभयदुःखत्रीडाशान्त्यमिति भावः०५ ne|॥॥ कष्टं कृच्छं गहनं षा । "कृच्छगहनयोः कपः" इत्यनिनिष्ठा । अत एव दुर्ग विषमं विश्रमायोग्यमित्यर्थः ॥२॥ तस्य विराधोक्तस्य । देवप्रभावस्या
हत्वा तु तं भीमबलं विराधं राक्षसं वने । ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् । अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम् ॥ १॥ कष्टं वनमिदं दुर्गन च स्म वनगोचराः । अभिगच्छामहे शीघ्र शरभङ्गं तपो धनम् ॥ २॥आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह । तस्य देवप्रभावस्य तपसा भावितात्मनः॥३॥ समीपे शरभङ्गस्य दर्श महदद्भुतम् । विभ्राजमानं वपुषा मूर्यवैश्वानरोपमम् ॥४॥ अवरुह्य रथोत्सङ्गात् सकाशे विबुधानुगम्। असंस्एशन्तं वसुधां ददर्श विबुधेश्वरम् ॥५॥ सुप्रभाभरणं देवं विरजोम्बरधारिणम् । तद्विधरेव
बहुभिः पूज्यमानं महात्मभिः॥६॥ तपसा साधनेन भावितात्मनः साक्षात्कृतपरत्रह्मणः। “तपसा ब्रह्म विजिज्ञासस्व” इति श्रुतेः॥३॥ महदद्वतं महाश्चर्यभूतं किमपि वस्तु विभ्राज। मानं वपुषा, भ्राजमानवपुषमित्यर्थः । वैश्वानराः सूर्यव्यतिरिक्तास्तेजसि, सुर्यादितेजस्समुदायोपममित्यर्थः॥ ४ ॥ ततः किञ्चित्समीपगमनानन्तरम् । रथोत्सङ्गात् स्थतटावरुह्य वसुधामसंस्पृशन्तम्, अभूमिस्पर्शस्य देवस्वभावत्वात् । सकाशे समीपे । विबुधानुगं विबुधा अनुगाः यस्य तम् विबुधेश्वर । मिन्द्रं ददर्श ॥५॥ सुप्रभान्याभरणानि यस्य तम् । देवं देदीप्यमानम् । विरजो निर्मलमम्बरं धर्तुं शीलमस्यास्तीति विरजोम्बरधारिणम् । तद्विधैः इन्द्र हत्वेति । सीता परिष्वज्य समाश्वास्य चेति, विराधाद्रीतामिति शेषः । कष्ट गहनम् । दुर्ग विषम विश्रमायोग्यम् ॥ १॥२॥ तपसा भावितात्मनः तपसा सर्वे |श्वरालोचनेन भावितो वासित आत्मा अन्तःकरणं यस्य तथा ॥ ३-७॥
G ॥१२॥ स०-कष्ट कष्टसाधनम् । पम् अवनगोचराः वन गोचरो विषयो येषा ते वनगोचराः, ते न भवन्तीत्यचनमोचाः । न च स्मः अत्रेति शेषः । न स्थास्थामः, अन्यत्र गछाम इति भावः । यदा बनगोचरा न च स्म इतीदं वनं दुर्ग कष्टमित्यावीत ॥ २॥ टीका०-अवरुद्ध रथोत्सङ्गादाकाशे इति पाठे-आकाशे भूमेः समीपवर्तिनि ॥ ६ ॥ तद्विधैः इन्दतुस्वैदिवः ॥ ६ ॥
For Private And Personal Use Only