________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
॥३॥
स.
१
शोकिनं मां दृष्टः कोकिलः । प्रवदमानः प्रवदन् विजयघोपं कुर्वन् सन् आह्वयति स्पर्धत इवेति गम्योत्प्रेक्षा । ज्ञानेकवत्सलं मामविज्ञाय केवलं
टी.कि.का. कर्मठा मा स्पर्धन्त इति भावः ॥२३॥ नत्यूहकः कुक्कुटभेदः । वननिर्झरे प्रणदन्नित्यन्वयः । अनेन केवलजपपरा उच्यन्ते । ज्ञानभक्त्योरेख भगवतः सद्यः प्रीत्यावहत्वात् साधनान्तरपरो नातिप्रिय इति रहस्यम्। “ज्ञानी त्वात्मैव. मे मतम् । भक्तिकीतो जनार्दनः" इत्यादिवचनात्॥२४॥ किमयं सर्वदेत्थं एष नत्यूहको हृष्टो रम्ये मां वननिर्झरे । प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण ॥ २४ ॥ श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया । मामाहूय प्रमुदिता परमं प्रत्यनन्दत ॥२५॥ एवं विचित्राः पतगा नानारावविरा विणः । वृक्षगुल्मलताः पश्य संपतन्ति ततस्ततः ॥२६॥ विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनन्दिताः। भृङ्गराज प्रमुदिताः सौमित्रे मधुरस्वराः ॥२७॥नत्यूहरुतविक्रन्दैः पुंस्कोकिलरुतैरपि । स्वनन्ति पादपाश्चमे ममानङ्गप्रदी पनाः ॥ २८ ॥ अशोकस्तबकाङ्गारः षट्पदस्वननिःस्वनः । मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति ॥२९॥
न हि तां सूक्ष्मपक्ष्माक्षी सुकेशी मृदुभाषिणीम् । अपश्यतो मे सौमित्र जीवितेऽस्ति प्रयोजनम् ॥ ३०॥ शोकावहः नेत्याह-श्रुत्वेति । श्रुत्वा प्रमुदिता प्रिया मामाहूय परमं प्रकामं प्रत्यनन्दत । नत्यूहरवाकर्णनोद्दीपिता मामाहूय विविध क्रीडारसमनुभूती वतीत्यर्थः । अनन्यप्रयोजनस्य जपः प्रीत्यावह इति भावः ॥२५॥ एवमिति स्पष्टम् ॥ २६॥ विहगाः स्त्रियः पुंविगैः विमिश्राः आश्लिष्टाः सत्यः । आत्मव्यूहाभिनन्दिताः अनुरूपेण कान्तेन सहितासीत्येवं सजातीयैः श्ाषिताः। भृङ्गराजप्रमुदिताः भृङ्गराजझङ्कारश्रवणसन्तुष्टाः । तदुद्दीपनेन मधुर स्वराः रम्यरतिकूजिताः वर्तन्ते । एतान् पश्यति शेषः । अनेनाचार्यपरतन्त्राः सामगानपरा उच्यन्ते ॥२७॥ विक्रन्दैः शब्दैः । स्वनन्ति स्वनन्तीव । अनेन नानाविधभगवन्नामकीर्तनपराः श्लाघ्यन्ते ॥२८॥ षट्पदस्वननिःस्वन इति । अग्नेः निःस्वनवत्त्वं ज्वलनावस्थायां दृष्टम् । अनेन स्वप्रेमजनक भक्तियुक्ता उच्यन्ते ॥२९॥ न हीति । एतेष्वेवं मत्प्रेमपरतन्त्रेषु संसारिचेतनो दुःखमनुभवतीत्येतन्ममासमिति भावः ॥ ३० ॥ पष इति । नत्यूहः जलकुकुटः ॥ २५-२६ ॥ विमिश्रा इति । भृङ्गाजप्रमुदिताः मधुरस्वराः आत्मपूहाभिनन्दिताः आत्मीयज्यूहरभिनन्दिताः, विहङ्गाः खी। विहङ्गाः, पुंभिः पुरुषविह, विमिश्राः संयुक्ताः पश्येति पूर्वेण सम्बन्धः ॥ २७ ॥ दात्यूहेति । दात्यहगतविक्रन्दैः दात्यूहगदितविरावैः ॥ २८ ॥ अशोक इति।
For Private And Personal Use Only