SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir IN चा.रा.भ. ॥२ यितुं पुनरप्याह-रमणीयानीति । मयूराणामभिरुतानि येषु तानि । गम्यतां त्वयेति शेषः । भवानिति राम उच्यते । आश्रमं प्रतीति शेषःटी .आ.को. ॥१५-१७॥ ततः प्रस्थानोपक्रमानन्तरम् । विमलो तत इति । ततः धनुरादिदानानन्तरमित्यर्थः । ततः शुभतरे इत्यादिना अयमों अवगम्यते- स.९ आश्रमप्रवेशे किमस्माकमायुधैरिति मन्यमाना सीता आयुधानि मुनिगृहे कुत्रचिन्निहितवती । अथ अमार्गेणेत्यादिरामवाक्येन आरिष्टं गच्छे गम्यतां वत्स सौमित्रे भवानपि च गच्छतु । आगन्तव्यं त्वया तात पुनरेवाश्रमं मम ॥ १६ ॥ एवमुक्तस्तथेत्युक्त्वा काकुत्स्थस्सहलक्ष्मणः। प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे ॥१७॥ ततः शुभतरे तूणी धनुषी चायतेक्षणा । ददौ सीता तयोर्धात्रोः खगौ च विमलौ ततः ॥ १८ ॥ आवध्य च शुभे तूणी चापौ चादाय सस्वनौ । निष्क्रान्ता वाश्रमागन्तुमुभौ तौ रामलक्ष्मणौ ॥ १९॥ श्रीमन्तौ रूपसम्पन्नौ दीप्यमानौ स्वतेजसा । प्रस्थितौ धृतचापौ तौ सीतया सह राघवौ ॥२०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टमस्सर्गः ॥८॥ सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् । हृद्यया स्निग्धया वाचा भारमिदमब्रवीत् ॥ १ ॥ त्यादिमुनिवाक्येन च तयोर्हदयं विदित्वा स्वयमेवादाय पुनर्दत्तवतीति । अत एवोत्तरसर्गे स्वाशयं वक्ष्यति ॥१८-२०॥ रामानु०-ततः धनुरादिदानानन्तरम् । विमली सुनिशितौ खड्गौ च ददावित्यन्वयः ॥ १८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टमः सर्गः ॥८॥ अथ सीता वीरपत्नीत्वेन धनुर्मुष्टिग्रहणविशेषेण सायुधतया सन्नद्धं पतिमालोक्य यदि त्वं सायुधो राक्षसभूयिष्ठे देशे प्रविष्टः स्याः ताई तैः साकं विरोधः स्यात्, तेनावयोर्विश्लेषः स्यात्, तेन भवतो महान केशः स्यात् अतो निधायायुधं वनेस्माभिर्गन्तव्यमित्याह नवमे-सुतीक्ष्णेनेत्यादि । अभ्यनु ज्ञातम् आरष्टं गच्छ पन्थानमिति रावणवधाभिप्रायेणानुज्ञातम् । हृद्यया युक्तियुक्तत्वेन हृदयङ्गमया। स्निग्धया स्नेहप्रवृत्तया । अनेन वक्ष्यमाणवचने स्नेह एव मूलमित्युक्तम् । रामेण ऋषिभ्यः प्रतिज्ञाकरणं रामप्रतिज्ञायाः दुरावरत्वं च बहुशो दृष्टवत्यपि राक्षसैरे भर्तुः स्वविरहद्वारा महान् क्लेशो । खगौ च कनकत्सरू इति । त्सरुः खड्गमुष्टिः॥१८-२०॥ इति श्रीमहे श्रीरामायण आरण्यकाण्डव्याख्यायामष्टमः सर्गः ॥८॥ सुतीक्ष्णेनेति । सीतेति शेषः । हृद्यया For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy