SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir बा.रा.भ.Mअथ त्वरितगमनमाह-बभूवेति । अत्र मुखमिति शेषः । जलदं भित्त्वा उदितः प्रकाशमानश्चन्द्र इव मेघरन्धे भासमान इत्यर्थः । अव प्रतिचन्द्र टी.आ.को. ॥१२॥ दर्शनरूपोत्पातः सूच्यते । पद्मगर्भाभं विकसितपद्माभमित्यर्थः । अवणं निर्दोषम् ॥ २१ ॥ शुलैरिति । न शुशुभ इति वक्ष्यमाणमनुषज्यते । स०५९ रावणाङ्कगं सन्न शुशुभे । अमनुरूपत्वादिति भावः ॥२२॥ रुदितमिति। रुदितं रोदनवत् अत एव व्यपमृष्टासम् अनिवृत्ताश्रुकम् । हाटकप्रभाव बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः। सुललाटं सुकेशान्तं पद्मगर्भाभमत्रणम् ॥२१॥ शुक्कैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम् । तस्यास्तद्विमलं वक्रमाकाशे रावणाङ्कगम् ॥ २२॥ रुदितं व्यपमृष्टास्त्रं चन्द्रवत्प्रियदर्शनम् । सुनासं चारु ताम्रोष्ठमाकाशे हाटकप्रभम् ॥२३॥ राक्षसेन समाधूतं तस्यास्तद्दनं शुभम् । शुशुभे न विना राम दिवा चन्द्र इवोदितः ॥ २४ ॥ सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् । शुशुभे काञ्चनी काञ्ची नीलं मणि मिवाश्रिता ॥ २५॥ सा पद्मगौरी हेमामा रावणं जनकात्मजा। विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा ॥२६॥ तस्प्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् । प्राशोभयत वैदेही गजं कक्ष्येव काञ्चनी ॥ २७ ॥ हिरण्यप्रभम् । “हिरण्यं हेम हाटकम्" इत्यमरः।पूर्व मनोज्ञं मुखम् इदानीम् रुदितादिमत्त्वान्न शुशुभ इति भावः ॥२३॥ राक्षसेन निमित्तेन समाधूतं ५ भयकम्पितम् ॥ २४ ॥ सेति । राक्षसाधिपमाश्रिता सा सीता नीलं मणिमाश्रिता काञ्चनी काञ्चनमयी काञ्ची मेखलेव शुशुभे, रजतमेव । नीलरत्नस्य परभागकरमिति प्रसिद्धिः । तेन काञ्चनस्य नीलमणिशोभातिरस्कारकत्वात् शुशुभ इति व्यतिरेकोत्या न शुशुभे इत्यर्थः । नेत्यनुषङ्गो । वा ॥२५॥ पद्मगौरी पद्मवत्पीतवर्णा, अनेन सुकुमारवर्णतोक्ता। हेमामेत्यनेन स्थिरवर्णतोक्ता । तप्तभूषणा तपनीयभूषणा । विद्युदिव सीता तस्मिन् क्षणं स्थितापि सौहृदं नाकासतेत्यर्थः ॥२६॥ तरुविशेषप्रवालवत् रक्ता पीतवर्णा । "तेन रक्तं रागात्" इत्यत्र रागशब्दो हि वर्णमात्रे । तदानी कनकप्रभम् आदित्यरागेण ताम्रमनमिव बभौ ॥ १९॥२०॥बभूव जलदमित्यादिश्लोकद्वयमेकं वाक्यम् । तस्याः सीतायाः रावणागतं वक्त्रं नीलं जलदं ॥१२॥ भित्त्वा उत्थितश्चन्द्र इव बभावित्यन्वयः ॥ २१ ॥ २२ ॥ रुदितेन रोदनेन व्यपमृष्टानमुपमार्जितावुकम् ॥ २३-२५ ॥ सेति । पद्मगौरी रक्तपद्मारुणा । तप्तभूषणा तपनीयभूषणा ॥ २६ ॥ तरुभवालरक्ता तरुपल्लवारुणा हेमवर्णेति यावत् । तरूपवालरत्नेति पाठे-प्रवालसहकारला ॥ २७-३५ ॥ ASS For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy