SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir तत्र विन्ध्ये ॥ १९ ॥ उदक्तीरं समुद्रस्योत्तरतीरम् । एतत् प्रायोपवेशनं क्षममिति, मत्वेति शेषः ॥२०॥ जनस्थानवघं जनस्थानस्थरक्षोवधम् ॥२३॥ आगतं भयं प्रायोपवेशनरूपभयानिमित्तं च । वदतां वदत्सु च स महीधरो भृशं सन्नादितनिर्दरान्तरो बभूवेत्युत्तरेणान्वयः । अस्मिन्सर्गे सार्धत्रयो । विंशतिश्लोकाः ॥ २२-२३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥१५॥ सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् । परिवार्याङ्गदं सर्वे व्यवसन प्रायमासितुम् ॥१८॥ मतं तदालिपुत्रस्य विज्ञाय प्लवगर्षभाः। उपस्पृश्योदकं तत्र प्राङ्मुखाः समुपाविशन्॥१९॥ दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः। मुमूर्षवो हरिश्रेष्ठा एतत्क्षममिति स्म ह ॥ २०॥ रामस्य वनवासं च क्षयं दशरथस्य च । जनस्थानवधं चैव वधं चैव जटायुषः ॥२१॥ हरणं चैव वैदेह्या वालिनश्च वधं रणे । रामकोपं च वदतां हरीणां भयमागतम् ॥ २२ ॥ स संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः । बभूव सन्नादितनिर्दरान्तरो भृशं नदद्धिर्जलदैरिवोल्बणैः ॥ २३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले । हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥ १॥ संपाति म नाम्ना तु चिरञ्जीवी विहङ्गमः । भ्राता जटायुषः श्रीमान प्रख्यातबलपौरुषः॥२॥ कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः । उपविष्टान हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥३॥ अथ संपातिसंवादः षट्पञ्चाशे-उपविष्टा इत्यादि । उपचक्रमे प्राप्ठमुपकान्तः॥॥ संपातिरित्यादि श्शेकद्वयमेकान्वयम् ॥२॥३॥ शेषः ॥ १७॥१८ ॥ मतमिति । तत्र विन्ध्ये ॥१९॥ दक्षिणाष्विति । उत्तरीयं समाहिता इति कर्तरि निष्ठा । उत्तरीयं संवसितवन्त इत्यर्थः । उदक्तीरं समाश्रिता इति च पाठः ॥ २० ॥ २१ ॥ हरीणां भयमागतं सम्पातिरूपं भयानिमित्तं प्राप्तम् । एतच्चानन्तरसर्गादो स्पष्टीभविष्यति ॥ २१ ॥ भयनिमित्तागमने हेतुमाह-स संविशद्भिरिति । सन्त्रादितनिर्दशन्तरत्वस्य भयनिमित्तसम्पात्यागमनहेतुत्वात् । नदद्भिः सम्पातिदर्शनजनितभयेन नादं कुर्वद्भिः ॥ २३॥ इति श्रीमहेश्वरतीर्थ || विरचितायो श्रीरामायणत त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥ ५५॥१-३॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy