SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir बा.रा.भू. ॥१४५॥ विधिः दैवम् । विधानेन योगक्षेमसंपादनेन । यथा यस्मात्कारणात्॥४॥ पराणां वानराणांमध्ये मृतं मृतं परं वानरं भविष्य इत्येवं वच उखाचेत्यन्वयः॥५॥ रामानु०-पराणां श्रेष्ठानां वानराणां मध्ये परं वानरं मृतं मृतं मारायित्वा मारयित्वा भविष्य इत्येवं वच उवाचेति संबन्धः । पूर्वत्र हरीणां भयमागतमिति वचनस्य परत्र पश्य सीतापदे || टी.कि.को विधिः किल नरं लोके विधानेनानुवर्तते । यथाऽयं विहितो भक्ष्याश्चिरान्मह्यमुपागतः ॥ ४॥ परं पराणां भक्षिष्ये ०५६ वानराणां मृतं मृतम् । उवाचेदं वचः पक्षी तानिरीक्ष्य प्लवङ्गमान् ॥५॥ तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः । अङ्गन्दः परमायस्तो हनुमन्तमथाब्रवीत् ॥६॥ पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः। इमं देश मनुप्राप्तो वानराणां विपत्तये॥७॥ रामस्य न कृतं कार्य राज्ञो न च वचः कृतम् । हरीणामियमज्ञाता विपत्तिः सहसागता ॥ ८॥ वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा । गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः॥ ९॥ शेने त्याद्यङ्गदनिवेदवचनस्य च स्वयं मृतभक्षणे अनुपपन्नत्वान्मारयित्वा मारापत्वेति व्याख्यातम्॥ ५ ॥ परमायस्तः परमोद्विग्न इत्यर्थः॥६॥७॥ रामानु:-इम देशमनु । प्राप्तः इति सम्यक ॥ ७ ॥ अज्ञाता अचिन्तिता॥८॥रामानु०-हरीणामियमज्ञाता विपत्तिरिति पाठः ॥ ८॥ ९॥ विधिरिति । विधिः देवम् । विधानेन योगक्षेमसम्पादनेन । नरं प्राणिनमनुवर्तते । यदा यस्मात्कारणात् । मह्यं विहितोऽयं भक्ष्यः वानररूपः चिरादिहागत इति सम्बन्धः॥४॥ पराणां श्रेष्ठानां वानराणां मध्ये परं मुख्यं वानरं मृतं मृतं हत्वा हत्वा भक्षिष्य इत्येवं बच उवाचेति सम्बन्धः । अन्यथा स्वयंमृतभक्षणे पूर्व बानराणां भयमागतमिति सम्पातिनिमित्तभयागमनवचनं, पश्य गृध्रापदेशेनेति वक्ष्यमाणमङ्गदनिवेदवचनं च नोपपद्यते । नहि स्वयंमृतमक्षिणः पक्ष्यादयो भयहेत वो भवन्ति । किश्च क्षुधितः तदानीमामिषार्थं निर्गतः सः तेषां स्वयंमरणं नापेक्षते अतो हत्या हत्येति व्याख्यातम् ॥ ५॥ परमायस्तः परमश्रान्तः ॥६॥ ७॥ अज्ञाता विपत्तिः अचिन्तिता विपत् ॥ ८॥९॥ सा-विधिः दैवं कर्मफलं वा । विधानेनापूर्वकर्मानुरोधेन नरमनुवर्तते । सामान्येनोक्त म्वस्मिनिगमपन्नागमति-यति । चिरादुपोषितायेति शेषः । विहितो मय मयोग्यः । भक्ष्यः कपिपिशितरूपः । यहा महा मिति पतुर्थी दितीयायें। विदितो योग्यो मक्ष्यो मामुपागत इत्यन्वयः ॥ ४ ॥ सीतापदेशेन सीतान्या जेन प्राप्तप्रायोपवेशानामित्यर्थः । वानराणां विपत्तये साक्षाविवस्वतो यमः अब गूधरूपी इम देशमन प्राप्तः । गधापदेशेनेति पाठे सुगमार्थः । शनैश्वरच्यावृत्तये यम इति । यमलनमभ्रंशाय वैवस्वत इति ॥ ७॥ पूर्व पति हनुमन्मानं सम्बोयोक्तमिति त इति वक्तव्ये व इत्युक्तिः आमदस्पास्मरणामावेनेति ॥१४॥ Hशेषम् । परापूर्व पक्पायुक्तिर्मुख्यत्वाष्टोतृषु हनुमतः सम्भवति । अत्र मुख्यामुच्योभयविवक्षषा व युक्तिः ॥९॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy