SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir श्रीरङ्गेशाय नमः॥ काहं मन्दमतिर्गभीरमधुरं रामायणंतत्वच व्याख्यानेऽस्यपरिभ्रमन्त्रहमहो हासास्पदं धीमताम् । कोभारोत्र मम स्वयं कुलगुरू कोदण्डपाणिः कृपाकूपारो रचयत्यदः सपदि मजिह्वाग्रसिंहासनः॥ श्रीरामायणराजस्य समर्प्य मणिमेखलाम् । सारोदारमिमं हारमपयिष्यामि सम्प्रति॥ H एवं पूर्वस्मिन् काण्डे दीनजनसंरक्षणरूपो धर्मोऽनुष्ठापितः। अथ किष्किन्धाकाण्डे मित्रसंरक्षणरूपो धर्मोऽनुष्ठाप्यते । तथा पूर्वस्मिन् काण्डे मोक्ष प्रदत्त्वरूपं परतत्त्वचिह्नमुपदर्शितम् । अत्रासयेयकल्याणगुणाकरत्वं प्रतिपाद्यते । वस्तुतस्तु प्रथमे काण्डे श्रीमत्त्वं श्रीमत्पदोदीरितमुक्तम् । द्वितीये । | श्रीरङ्गेशाय नमः॥ स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् । रामःसौमित्रिसहितो विललापाकुलेन्द्रियः॥३॥ सर्वजनव्यामोहविषयत्वोक्त्या नारायणशब्दार्थः । तृतीये पञ्चवटीवासपर्यन्तवृत्तान्तेन मुनिजनकृतकक्योक्त्या चतुर्थ्यर्थ उक्तः । खरादिवषवृत्तान्तेन । नमःशब्दार्थ उक्तः । अथ मारीचदर्शनवृत्तान्तमारभ्य चेतनोजीवनप्रकारः प्रदश्यते । तत्र मारीचदर्शनवृत्तान्तेन भगवन्नित्यानुभवयोग्यस्य चेतनस्या प्राप्तविषयप्रावण्यम्, तेन रावणरूपमहामोहाक्रमणम्, जटायुव्यापारेण रावणानिवृत्तिकथनात् केवलकर्मणा संसारस्यानिवर्त्यत्वम्, लाप्रवेशेन । सांसारिकशरीरप्रवेशः, एकाक्ष्येककर्णीप्रभृतिव्यापारैस्तापत्रयाभिहतिः, रामान्वेषणेन भगवतश्चेतनोज्जीवनोपायचिन्तनं चोक्तमारण्यकाण्डे ॥ अथाचार्य मुखेन चेतनस्य स्वविषयभक्त्युत्पादनकृते तदन्वेषणमुच्यते किष्किन्धाकाण्डे । तत्र प्रथम सर्गे नित्यकैयपरनित्यमूरिदर्शनेन एतत्तुल्यभागस्य । प्राप्तो जीववर्गः किमिति न मां प्राप्त इति भगवतः केशातिशयं दर्शयति । “स एकाकी न रमेत" इति झुक्तम् । स तामित्यादि । पद्मोत्पलझपैः । कमलेन्दीवरमत्स्यैः आकुलाम् । तां पम्पाख्याम् । पुष्करिणी सरसीम् । गत्वा । मुखनयनकटाक्षवत्याः कान्तायाः स्मारकत्वेन व्याकुलोन्द्रयः मोई। प्रसादं च प्राप्तः। स रामः तादृशधैर्यविशिष्टोपि । सौमित्रिसहितः आश्वासकान्तरङ्गपुरुषसहितोऽपि विललाप ॥३॥तनि०-पति सीताया मुखानुस्मरणम् ।। श्रीमत्किष्किन्धाकाण्हे व्याख्येयानि व्याख्यायन्ते ॥ स तामिति । सः विराधखरत्रिशिरोदूषणकबन्धादीनामयत्नसंहारप्रसिद्धपराक्रमयुक्तः श्रीरामः । तार चिकीर्षितरावणवधोपयोगिसुग्रीवाधिष्ठितऋष्यमूकसमीपवर्तिनीम् । पुष्करिणी पम्पाम् । आकुलेन्द्रियः पुष्करिणीदर्शनजनितसीताविरहशोकातिशयेन क्षुभितसर्वे IN टीका-पूर्वस्मिन् काण्डे दण्डकायां सीतासौमित्रिभ्यां सह सञ्चरन् श्रीरामो दशमुखता सीतामन्येष्ठुकामो मध्येमार्ग स्वकरस्पर्शनिर्मुक्तशापबन्धेन कान्धन रचितसीतासमागमसाधनं सुपीवमध्यमपेक्षमाण स्तत्पदर्शितेन पया संचरमाणः पम्पामद्राक्षीदिल्युक्तम्, इदानीम् अस्मिन् किष्किन्धाकाण्डे तदेव सुप्रीवसख्यं वक्तुमनाः प्रसङ्गापुरुषधौरेयाणामपीष्टजनवियोगिनां कामोद्दीपकदर्शनेन चित्तविनमो भवतीति सूचनाय पम्पावर्णनमुखेन रामस्य चिचविश्रम दर्शयितुमुपक्रमते-स तामिति ॥ १॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy