SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatisth.org Acharya Shri Kaliassagarsun Gyarmandie टी.आ.कां. १७२॥ स०२९ प्राकृताः क्षुद्राः। अकृतात्मानः अप्रतिष्ठितधृतयः । क्षत्रियपासनाः क्षत्रियाधमाः । निरर्थकं निष्प्रयोजनं यथा तथा विकत्यन्ते श्वाषन्ते ॥१८॥ कुलं व्यपदिशन् आत्मनो महाकुलप्रसूतत्वं प्रकटयन् । को वीरः मृत्युकाले सम्प्राप्ते अप्रस्तवे अनवसरे स्वयं स्तवमभिधास्यतीत्यन्वयः ॥१९॥ 'सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् । सुवर्णप्रतिरूपेण तप्तेनेव कुशामिना।' इति ते कत्थनेन लघुत्वमल्पत्वं सर्वथैव स्परमेव विदर्शितम् । यथा तप्तेन । प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः। निरर्थकं विकत्यन्ते यथा राम विकत्थसे ॥ १८॥ कुलं व्यपदिशन वीरः समरे कोऽभिधास्यति । मृत्युकाले हि सम्प्राप्ते स्वयमप्रस्तवे स्तवम् ॥ १९॥ सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् । सुवर्णप्रतिरूपेण तप्तेनेव कुशामिना ॥२०॥ न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् । धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ॥२१॥ पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव । त्रयाणामपि लोकानां पाशहस्त इवान्तकः ॥ २२॥ अत एव सुवर्णसदृशेन कुशामिना कुशदर्भमाश्रितेनाग्निना लघुत्वं विदर्यते तद्वत् । यथा तृणाग्निः सुवर्णतुल्यतया भासमानोपि ज्वलनप्यु त्तरकाले दाहकार्यकरो न भवति तथा कत्थनेन वीरवद्भासमानोपि पुरुषः उत्तरकाले लघुरेख भविष्यतीत्यर्थः । शीघ्र ज्वलन् तृणाग्निः यथा सद्यः। शान्तो न दग्धुमीष्टे तथा कत्थमानः पुरुषः स्वकत्थनानुरूपं कार्य न करोतीति सिद्धमिति ॥२०॥ इह तव पुरतः। तिष्ठन्तं निश्चलतया स्थितम् । गदाधरं शत्रुरतोक्षितगदावन्तम् । मां सर्वनिर्वाहकं पर्वतमिवाकम्प्यं न पश्यसि, अत एवैवं कत्थस इति भावः ॥२१॥ गदापाणिरई पाशहस्तोऽन्तक इव अकृतात्मानः कल्मषचित्ताः ॥१८॥ कुलं व्यपदिशन कुलीनत्वं प्रकटयन् । मृत्युकाले तत्तुल्ये समरे संप्राप्ते सति । अप्रस्तवे स्तव को वाभिधास्पति को वा आत्मप्रशंसा करोतीत्यर्थः ॥१९॥ सुवर्णप्रतिरूपेण सुवर्णसाशेन । तप्तेनेवाश्मनामिना-अग्निना अग्निवर्णेन । अश्मना पाषाणेन न तप्यते, वस्त्विति शेषः । सुवर्णवर्णमश्मानं दृष्ट्वा अयमनार इति स्तुत्या व्यपदिशन्ति तथापि तेनामिना वस्तु न तप्यते किन्तु मुख्येनेवाग्निना तप्यत इत्यर्थः । एतदुक्तं भवति अग्निबुध्या अग्निवर्णमश्मानं स्पृशते पुरुषायानुपलभ्यमानाष्णस्पर्शनात्मना । आत्मनोऽनमित्वं नाम लघुत्वं यथा विदर्शितं भवति तथा ते त्वया त्या वीरम्मन्धानाय मह्यं कत्थनेनात्मप्रशंसया अवीरत्वं नामात्मनो लघुत्वं विदर्शितमित्यपेक्षितपदाध्याहारेण योजना । तप्तेनेव कुशाग्निनेति पाठे त्वयमयर्थः-कुशाग्निना सुवर्णशोधकाग्निना तप्तेन सुवर्ण प्रतिरूपेणारकूटेन लघुत्वं कार्यकर्ष यथा विदर्शितं भवति तथा ते त्वया कत्यनेनात्मप्रशंसया लघुत्वमशूरत्वं प्रदर्शितं भवतीति ॥२०॥ नवित्यादिमा For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy