SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir (रा.. दुर्गाम् अन्यैर्दुरासदाम् ॥ १५ ॥ हन्तेति हर्षे । निर्युक्तं निश्चयेन उपायश्चिन्तित इत्यर्थः । योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु” इत्यमरः। आविशत्टी.आ.का प्राविशत्, अधारयदित्यर्थः॥१६॥ स तेनेति अत्रोपमालङ्कारेण क्षणेन रक्षक्षयो ध्वन्यते ॥ १७॥ १८॥ ततो देवा इत्यादि पूर्वसर्गे समागमनमुक्तम् ०२४ अत्र सन्निधानम् । चारणाः देवजातिविशेषाः । लोके त्रैलोक्ये । ब्रह्मर्षिसत्तमाः भृग्वादयः । पुण्यकर्मणः पुण्यकर्माणः ॥ १९ ॥ २० ॥ स्वस्तीत्यादि एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया ।शरानादाय चापं च गुहां दुर्गा समाश्रयत्॥१५॥ तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया। हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् ॥१६॥ स तेनानिनिकाशेन कवचेन विभूषितः । बभूव रामस्तिमिरे विधूमोऽग्निरिवोत्थितः ॥ १७॥ स चापमुद्यम्यमहच्छरानादाय वीर्यवान् । बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन दिशः ॥ १८॥ ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः । समयुश्च महात्मानो युद्धदर्शन कांक्षिणः ॥ १९॥ ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः। समेत्य चोचुःसहिताअन्योन्यं पुण्यकर्मणः॥२०॥ स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः। जयतां राघवो युद्धे पौलस्त्यान रजनीचरान ॥ २१॥ चक्र हस्तो यथा युद्धे सर्वानसुरपुङ्गवान् । एवमुक्त्वा पुनःप्रोचुरालोक्य च परस्परम् ॥ २२॥ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति ॥२३॥ लोकानां येऽभिसङ्गता इति । ये लोकानामभिसङ्गताः अनुकूलाः तेभ्योपि स्वस्त्यस्त्वित्यर्थः । देवादयः समेत्य स्वस्तीत्यायूचुः त एवैवमुक्त्वा कथं । त्वत्कर्तृकपातिकूल्यवद्वाक्यं नेच्छामीत्यर्थः ॥ १३-१५ ॥ हन्तेति हर्षे । निर्युक्तम् अस्मदुक्तम् लक्ष्मणेन नियुक्तं नितरां युक्तं कृतमित्युक्त्वा रामः कवचमाविशत पतवानित्यर्थः ॥ १६-२०॥ स्वस्तीति । स्वस्ति गोब्राह्मणेभ्य इति लोकानामभिसङ्गताः लोकपालनायाभिसङ्गताः उद्यक्तास्तेभ्यो ब्राह्मणेभ्यः स्वस्त्यस्त क्षेम। मस्तु । स्वस्ति गोब्राह्मणानां चेति पाठे-आपत्वान्न चतुर्थी । ये लोकानामभिसङ्गताः हविर्मुखेन अनुकूला भवन्तीत्यर्थः । तदुक्तम् "अग्नी प्रास्ताहुतिस्सम्यगादित्य सा-निर्युक्तम् अतिशोभनम् । इत्युक्त्वा यथोक्त कर्मनिर्णयटीकाया " युक्तशब्दशोमनपर्यायः । यथाह भिक्षुः" इति । तहिप्पण्यां च पथाह भिक्षुः-" बाळक्रीडा वासुदेवस्य युक्ता " इति ॥ १९॥ GEN२॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy