________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.कां.
॥१५॥
मानयोः वैमत्यं प्राप्तयोः । “भासनोपसम्भाषा-" इत्यादिना आत्मनेपदम् ॥४३॥ मुक्तामणिमयं मुक्तामणिप्रचुरम् ॥४४॥ वैडूर्यगुलिकाचितं वैडूर्यमणि खचितम् ॥ १५॥ सम्यक शतधा भनदण्डमित्यन्वयः ॥ ४६॥ काञ्चनमयाः उरश्छदाः तनुत्राणि येषां ते । खराः अश्वतराः रासभविशेषा वा ॥४॥ द्युतिमत्त्वादेव दीप्तपावकसङ्काशः समरे नायकसूचको ध्वजः समरध्वजः अपविद्धः स्थश्च भग्न इति सम्बन्धः । सानामिकः समरोचितः ॥१८॥ मुक्तामणिमयं चेदं तपनीयविभूषितम् । धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः ॥४४॥ तरुणादित्यसङ्काशं वैडूर्यगुलिकाचितम् । विशीर्ण पतितं भूमौ कवचं कस्य काञ्चनम् ॥४५॥ छत्रं शतशलाकं च दिव्यमाल्योप शोभितम् । भनदण्डमिदं कस्य भूमौ सम्यनिपातितम् ॥ ४६॥ काञ्चनोरश्छदाश्चमे पिशाचवदनाः खराः । भीमरूपा महाकायाः कस्य वा निहता रणे ॥४७॥ दीप्तपावकसङ्काशो द्युतिमान् समरध्वजः। अपविद्धश्च भग्नश्च कस्य साकामिको रथः॥४८॥ रथाक्षमात्रा विशिखास्तपनीयविभूषणाः । कस्यमेऽभिहता बाणाः प्रकीर्णा घोर कर्मणः ॥४९॥ दारावरौ शरैः पूर्णी विध्वस्तौ पश्य लक्ष्मण । प्रतोदाभीषुहस्तो वै कस्यायं सारथिर्हतः ॥५॥ कस्येमौ पुरुषव्याघ्र शयाते निहतौ युधि। चामरग्राहिणी सौम्य सोष्णीषमाणिकुण्डलौ ॥५३॥ पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः । वैरं शतगुणं पश्य ममेदं जीवितान्तकम् ॥५२॥ रथस्याक्षः आधारदण्डः तन्मात्राः तदीर्घप्रमाणाः । प्रमाणे मात्रच । विगतशिखाः मुण्डाया इत्यर्थः । विगतफलभागा इति वा । अभिहताः भनाः प्रकीर्णाः इतस्ततो विप्रकीर्णाः ॥ १९॥ शरानावृणुत इति शरावरौ निषङ्गौ । प्रतोदः तोत्रम् । अभीपवः रश्मयः । “अभीषुः प्रग्रहे रश्मौ" इति । शाश्वतः॥५०॥ उष्णीपः शिरोवेष्टनम् ।। ५१॥ एषा पदवी मार्गः पुरुषस्य जघनभागनिम्नत्वायभावात् , तत्रापि रक्षसः पदवी विषमरूपत्वात् ।। मित्यर्थः ॥ ४३ ॥ ४४ ॥ तरुणेति । बैडूर्यगुलिकाचितं वैडूर्यमणिभिरलंकृतमित्यर्थः ॥ ४५ ॥ ४६ ॥ काञ्चनोरश्छदाः काचनमयतनुत्राणवन्तः ॥ ४ ॥ ध्वजः अपविद्धः ध्वस्तःस्थिो भन्न इत्यन्वयः ॥ ४८ ॥ विशिखाः मुण्डानाः खण्डितामा इति यावत् । अपहताः ध्वस्ताः रथाक्षमात्राः चतश्शतालपरि मिताः । तदुक्तं शिल्पिप्रइने-" अष्टाशीतिशतमिमा तिर्यगक्षश्चतुश्शतः । " इति ॥ १९ ॥ शराबरी तूणीरी। प्रतोदाभीषुद्दस्तः प्रतोद तोवम् अभीषवः प्रग्रहाः ॥ ५० ॥५१॥ पदवीति । एषा पुरुषस्य पदवी तत्रापि कस्यचिद्रक्षस इत्यनेन निश्चयाभाव उक्तः । अत एव राक्षसैस्सह जीवितान्तक जीवित
For Private And Personal Use Only