________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
॥३०॥
अनिर्वेदात अक्केशात् ॥ २०॥ भूतले भूविवरे । स्तनतः गर्जतः। तत् पूर्वोक्तम् । तस्य विलं स्तनतः तस्य आस्यात् प्रवृत्तेन रुधिरौघेण पूर्ण सत्र दुराक्रममासीदिति योजना ॥ २१ ॥ रामानु०-भूतले भुवः “यस्तले । “अधःस्वरूपयोरखी तलम्" इत्यमरः । तत् प्रसिदम् ॥ २१॥ दुन्दुभेः सुतम्, भ्रातरमित्यर्थः। ना
टी.कि.कां.
स०१० स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् । तं च मे मार्गमाणस्य गतः संवत्सरस्तदा ॥ १९॥ स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः । निहतश्च मया तत्र सोसुरो बन्धुभिः सह ॥२०॥ तस्यास्यानु प्रवृत्तेन रुधिरौघेण तद्विलम् । पूर्णमासीदुराकामं स्तनतस्तस्य भूतले ॥२१॥ सूदयित्वा तु तं शत्रु विक्रान्तं दुन्दुभेः सुतम् । निष्कामन्नैव पश्यामि बिलस्य पिहितं मुखम्॥२२॥विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः। यदा प्रतिवचो नास्ति ततोहं भृशदुःखितः ॥ २३॥ पादप्रहारैस्तु मया बहुभिस्तद्विदारितम् । ततोऽहं तेन निष्क्रम्य पथा पुरमुपागतः ॥ २४ ॥ अत्राने नास्मि संरुद्धो राज्यं प्रार्थयताऽऽत्मनः । सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥ २५॥ एवमुक्त्वा तु मां तत्र
वस्त्रेणैकेन वानरः । निसियामास तदा वाली विगतसाध्वसः ॥ २६॥ यद्वा नायं मायावी मयपुत्रः, किंतु दुन्दुभिपुत्रोन्य इति बोध्यम् । “पूर्वजो दुन्दुभः सुतः" इति हि पूर्वमप्युक्तम् । पिहितमिति हेतुगर्भम् । पिहितत्वान्मुखं । न पश्यामि ॥२२॥ रामानु०-अत्रैकस्तच्छब्दः प्रसिद्धपरः । न पश्यामि नापश्यम् ॥ २२ ॥ विक्रोशमानम्य “कुश आह्वाने रोदने च" इति धातुः ॥२३॥ पादेति । तद्विलम्, विदारितं क्वचित्सरन्ध्रीकृतम् । तेन पथा रन्ध्रमार्गेण ॥२४॥ अत्र बिले ॥ २५ ॥२६॥ अनिवदादशात निहतः ॥२०॥ भूतले भुवः अधस्तले । तद्विलं तत्प्रसिद्ध तद्विलम् । तस्य बिलम् । स्तनतः तस्य रक्षस: आस्यात्मवृत्तेन रुधिरोघेण पूर्ण सद दुराक्रममासीदिति योजना॥२१सूदयित्वेति । अकस्तच्छन्दः प्रसिद्धपरः। बिलस्य मुखं न पश्यामि नापश्यम् ॥२२॥२३॥ पादप्रहारैः सःबिलप्रदेशविशेषः । तेन विदारणकृतमार्गेण । यथाशब्दो वाक्यालङ्कारे ।।२४॥ भ्रातृसौहदं विस्मृत्यात्मनो राज्यं मार्गयता सुग्रीवेण । तत्र विले संरुद्धोस्मीति योजना ॥२५॥ निर्वासयामास ,
॥३०॥ स०-मुग्रीवेति । " प्राचाम् " इति योगविभागात् “ दूराद्धते च" इत्यादेवैकल्पिकत्वेन न सुग्रीवेत्यत्र श्रुतिसम्प्रयुक्तप्रतिभावः । नास्ति नासीत् ॥ २३ ॥
For Private And Personal Use Only