________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
वा रा.म.
टी.आ.का
अहोऽस्मिन्निति सन्धिराषः। ईदृशं व्यसनमजनं प्राप्तव्यमिति शङ्के ॥ १७ ॥ वरारोहामिति चिन्ताहेतुसौन्दर्यातिशयोक्तिः ॥ १८ ॥ विगर्हमाण इत्यादिश्लोकद्वयमेकान्वयम् । वक्ष्यमाणानेकसर्गार्थसङ्घहरूपम् । श्रमात् बहुदूरघावनात् । प्रतिश्रयं स्वाश्रमप्रदेशम् । शून्यं सीतारहितं प्रतिश्रय मित्यनुषज्यते । अनन्तरं स्वाश्रमं संप्रविगाह प्रविश्य तमपि शून्यं समीक्ष्यति शेपः । तदनु सीतायाः कांश्चिद्विहारदेशाननुसृत्य विचित्य तानपि
अहोऽस्मिन् व्यसने मनः सर्वथा शत्रुसूदन । किंन्विदानी करिष्यामि शङ्के प्राप्तव्यमीदृशम् ॥१७॥ इति सीता वरारोहां चिन्तयन्नेव राघवः। आजगाम जनस्थानं त्वरया सहलक्ष्मणः ॥ १८॥ विगर्हमाणोऽनुजमार्तरूपं क्षुधा श्रमाच्चैव पिपासया च। विनिःश्वसन शुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥ १९॥ स्वमाश्रम सम्प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित् । एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव ॥२०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये अष्टपञ्चाशः सर्गः॥५८॥
अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः। परिपप्रच्छ सौमित्रि रामो दुःखार्दितं पुनः॥१॥
तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् । यदा सा तव विश्वासादने विरहिता मया ॥२॥ शून्यान् समीक्ष्य तत्रत्यनिवासभूमौ क्रीडास्थाने। तदेतदिति । तादृशमेतादृशमिति विहारविशेष स्मृत्वा प्रष्टरोमा सन् शोकेन व्यथितो बभूव । ॥ १९ ॥२०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रबमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥५८॥
एवं सङ्ग्रहेणोकमर्थ पुनर्विस्तरेण वक्तुमुपक्रमते-अथेत्यादि । अन्तरा मध्येमार्गम् । दुःखादितमिति क्रियाविशेषणम् ।मारीचवधस्थानात् स्वाश्रम गच्छन् मध्ये पप्रच्छेत्यर्थः॥१॥तमिति । तं सौमित्रिमुवाच । तत्र प्रश्नप्रकारमाह-किमर्थमिति । यदा तु त्वया रक्षितायाः का हानिरिति विश्वासात् । प्रत्यपकारं कर्तु रक्षसामन्तरमवकाशः दत्तः ॥ १५-१८ ॥ विगर्हमाणोऽनुजमित्यादिश्लोकद्वयन वक्ष्यमाणसर्गस्य साहः । प्रतिवयमाश्रमम् । एतत्तदिति। पतसदाषयोनिवासस्थानमित्येव व्यथितो बभूव ॥ १९ ॥ २० ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामष्ट । पचाशः सर्गः ॥ ५८ ॥ अथ विस्तरेण मार्गमध्यकृतो कथामाह-अयेति । उपावृत्तं सीतावचनात्स्वसमीपं प्राप्तम् । अन्तरा मध्येमार्गम् ॥१॥ प्रष्टव्यवक्तव्ययो। प्रदृष्यं तावदाह किमर्थमिति । यदा यस्मात् सा सीता तव विश्वासात त्वया रक्षितायास्सीतायाः का हानिरिति विश्वासादित्यर्थः । मया विरहिता कृता तदा
BAMLA|१४॥
For Private And Personal Use Only