________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
K
मया विरहिता कृता तदा तामपास्य विहाय किमर्थमागतः॥२॥ उबाचेत्युक्तार्थमाह-दृष्ट्वेति । त्वां दृष्ट्वा पापं सीतानिष्टरूपं शङ्कमानम्, मे मम ।। मनः व्यथितमिति यत् तत्सत्यम् ॥ ३॥ एतच्च कथं निश्चीयत इत्यत्राह-स्फुरत इति । बाहुः सव्य इत्यनुपज्यते । हृदयं वक्षोमध्यम् ॥ ४॥ भूयो । दुःखेन बडुतरदुःखेन । समाविष्टः पूर्व सीतावचनाहु-खाकान्तः सम्प्रति रामेण त्वया अकृत्यं कृतमित्युच्यमानत्वात् भूयोदुःखसमाविष्टत्वम् ॥ ५॥
दृष्ट्वैवाभ्यागतं त्वां मे मैथिली त्यज्य लक्ष्मण । शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः ॥३॥ स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे । दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि॥४॥ एवमुक्तस्तु सौमित्रिलक्ष्मणः शुभ । लक्षणः । भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ॥ ५॥ न स्वयं कामकारेण तो त्यक्त्वाहमिहागतः । प्रचोदित स्तयैवोय॒स्त्वत्सकाशमिहागतः॥६॥आर्येणेव पराक्रुष्टं हा सीते लक्ष्मणेति च । परित्राहीति यदाक्यं मैथिल्या स्तच्छ्रुतिं गतम् ॥ ७॥ सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली। गच्छ गच्छेति मामाह रुदन्ती भयविह्वला
॥ ८॥ प्रचोद्यमानेन मया गच्छेति बहुशस्तया। प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् ॥९॥ कामकारेण स्वेच्छाकरणेन । स्वयमित्यस्य विवरणमिदम् । उौः वचोभिारत्यर्थसिद्धम् ॥६॥ आर्येणेति । हा सीते लक्ष्मणति परित्राहीति च यद् | वाक्यम् आर्येणेव भवतेव केनचित्पराकुष्टम् आह्वानपुरःसरं घोषितं तत् मैथिल्या श्रुतिं गतम् ॥७॥ तव नेहेन त्वयि बेहेन ॥८॥ त्वत्प्रत्ययान्वितं तामपास्य विहाय किमर्थमागत इति सम्बन्धः ॥ २॥ वक्तव्यमाह-दृष्ट्रेति । हे लक्ष्मण ! मैथिली त्यज्य अभ्यागतं त्वां दृष्ट्वा । महत्पापं सीतापहरणरूपं शङ्कमानं राक्षसाः सीतामपद्दतवन्त इति शङ्खाग्रस्तमित्यर्थः । मे मनो व्यथितमिति यत् तत्सत्यमिति योजना । यद्वा त्वां दृष्ट्वा यन्महत्पार्ष सीतापहरणभक्षणादिरूपं शङ्क मानं मनो व्यथितं तत्पापं सत्यमेवेत्यन्वयः ॥ ३॥ ननु मदागमनमात्रेण कुतः पापशङ्का ! तबाह स्फुरत इति । सव्यं वामम् ॥४॥ एवमिति । भूय इति । पूर्व सीता वचनादुखाक्रान्तः इदानीमकृत्यं कृतमित्येतदूपरामवचनायोदुःखसमाविष्ट इत्यर्थः॥५॥ नेति । कामकारेण स्वेच्छया, उौरवाच्येाक्यैरिति शेषः ॥६॥ तथा प्रचोदने कारणमाह-आर्येणेति । अत्र चकारो भित्रक्रमः हा सीते लक्ष्मणेति परित्राहीति च यद्वाक्यम् आर्येण त्वया पराकुटभिवात्यन्तमुद्घोषितमिव, तनु मधिल्याः श्रुति गतमिनि सम्बन्धः ॥ ७ ॥८॥ प्रचोद्यमानेनेति । त्वत्प्रत्ययः दुराधर्षत्वदैन्यराहित्यविषयं प्रामाणिकं ज्ञानं तेनान्वितं वाक्यं मया मैथिली प्रत्युक्तेति
स-कामकारेण स्वेच्या महं तां त्यक्त्वा रह नागतः, किन्तु तथा सीतया उौः प्रचोदितः बह वत्सकाशमागतः । प्रलापकाल इति त्रिवारमहमित्युक्तिः दिवारमिहोक्तिब सम्भवतः त्रिवारं कामकरण नेति बकुं विहमित्युक्तिः "जहिहि जहाहि जहीहि रामभार्याम् ॥" इतिवत् ॥९॥
For Private And Personal Use Only