SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir K मया विरहिता कृता तदा तामपास्य विहाय किमर्थमागतः॥२॥ उबाचेत्युक्तार्थमाह-दृष्ट्वेति । त्वां दृष्ट्वा पापं सीतानिष्टरूपं शङ्कमानम्, मे मम ।। मनः व्यथितमिति यत् तत्सत्यम् ॥ ३॥ एतच्च कथं निश्चीयत इत्यत्राह-स्फुरत इति । बाहुः सव्य इत्यनुपज्यते । हृदयं वक्षोमध्यम् ॥ ४॥ भूयो । दुःखेन बडुतरदुःखेन । समाविष्टः पूर्व सीतावचनाहु-खाकान्तः सम्प्रति रामेण त्वया अकृत्यं कृतमित्युच्यमानत्वात् भूयोदुःखसमाविष्टत्वम् ॥ ५॥ दृष्ट्वैवाभ्यागतं त्वां मे मैथिली त्यज्य लक्ष्मण । शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः ॥३॥ स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे । दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि॥४॥ एवमुक्तस्तु सौमित्रिलक्ष्मणः शुभ । लक्षणः । भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ॥ ५॥ न स्वयं कामकारेण तो त्यक्त्वाहमिहागतः । प्रचोदित स्तयैवोय॒स्त्वत्सकाशमिहागतः॥६॥आर्येणेव पराक्रुष्टं हा सीते लक्ष्मणेति च । परित्राहीति यदाक्यं मैथिल्या स्तच्छ्रुतिं गतम् ॥ ७॥ सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली। गच्छ गच्छेति मामाह रुदन्ती भयविह्वला ॥ ८॥ प्रचोद्यमानेन मया गच्छेति बहुशस्तया। प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् ॥९॥ कामकारेण स्वेच्छाकरणेन । स्वयमित्यस्य विवरणमिदम् । उौः वचोभिारत्यर्थसिद्धम् ॥६॥ आर्येणेति । हा सीते लक्ष्मणति परित्राहीति च यद् | वाक्यम् आर्येणेव भवतेव केनचित्पराकुष्टम् आह्वानपुरःसरं घोषितं तत् मैथिल्या श्रुतिं गतम् ॥७॥ तव नेहेन त्वयि बेहेन ॥८॥ त्वत्प्रत्ययान्वितं तामपास्य विहाय किमर्थमागत इति सम्बन्धः ॥ २॥ वक्तव्यमाह-दृष्ट्रेति । हे लक्ष्मण ! मैथिली त्यज्य अभ्यागतं त्वां दृष्ट्वा । महत्पापं सीतापहरणरूपं शङ्कमानं राक्षसाः सीतामपद्दतवन्त इति शङ्खाग्रस्तमित्यर्थः । मे मनो व्यथितमिति यत् तत्सत्यमिति योजना । यद्वा त्वां दृष्ट्वा यन्महत्पार्ष सीतापहरणभक्षणादिरूपं शङ्क मानं मनो व्यथितं तत्पापं सत्यमेवेत्यन्वयः ॥ ३॥ ननु मदागमनमात्रेण कुतः पापशङ्का ! तबाह स्फुरत इति । सव्यं वामम् ॥४॥ एवमिति । भूय इति । पूर्व सीता वचनादुखाक्रान्तः इदानीमकृत्यं कृतमित्येतदूपरामवचनायोदुःखसमाविष्ट इत्यर्थः॥५॥ नेति । कामकारेण स्वेच्छया, उौरवाच्येाक्यैरिति शेषः ॥६॥ तथा प्रचोदने कारणमाह-आर्येणेति । अत्र चकारो भित्रक्रमः हा सीते लक्ष्मणेति परित्राहीति च यद्वाक्यम् आर्येण त्वया पराकुटभिवात्यन्तमुद्घोषितमिव, तनु मधिल्याः श्रुति गतमिनि सम्बन्धः ॥ ७ ॥८॥ प्रचोद्यमानेनेति । त्वत्प्रत्ययः दुराधर्षत्वदैन्यराहित्यविषयं प्रामाणिकं ज्ञानं तेनान्वितं वाक्यं मया मैथिली प्रत्युक्तेति स-कामकारेण स्वेच्या महं तां त्यक्त्वा रह नागतः, किन्तु तथा सीतया उौः प्रचोदितः बह वत्सकाशमागतः । प्रलापकाल इति त्रिवारमहमित्युक्तिः दिवारमिहोक्तिब सम्भवतः त्रिवारं कामकरण नेति बकुं विहमित्युक्तिः "जहिहि जहाहि जहीहि रामभार्याम् ॥" इतिवत् ॥९॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy