________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
www.kobatirth.org
नालीकाः नालमात्रशराः। नाराचाः आयसशराः। विकर्णिनः कर्णशराः। भीममिति क्रियाविशेषणम् ॥ २४ ॥ रामेण का बाणैः अदितं पीडितं । तत्सैन्यम् , सुखं दुःखनिवृत्तिम् अग्निना अर्दितं शुष्कं वनमिव न लेभे ॥२५॥ केचिदिति । परमायुधानिति शूलादिविशेषणम् ॥२६॥ तानीति । आवार्य निवार्य । शिरोधरानिति पुंलिङ्गत्वमार्यम् । शिरोधरांश्चिच्छेद प्राणान् जहारति क्रमः ॥ २७ ॥ त इति । सुपों गरुडः तस्य वातेन पक्षा ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः॥२४॥ तत्सैन्यं निशितै बाणैरर्दितं मर्मभेदिभिः । रामेण न सुखं लेभे शुष्कं वनमिवाग्निना ॥२५॥ केचिदीमवलाः शूराः शूलान् खड्गान परश्वधान् । रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान् ॥ २६ ॥ तानि बाणेमहाबाहुः शस्त्राण्यावार्य राघवः। जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥ २७ ॥ ते छिन्नशिरसः पेतुश्छिन्नवर्मशरासनाः। सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा ॥ २८ ॥ अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः । खरमेवाभ्यधावन्त शरणार्थ शरा र्दिताः ॥ २९॥ तान् सर्वान् पुनरादायसमाश्वास्यच दूषणः। अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः॥३०॥ निवृत्तास्तु पुनःसर्वे दूषणाश्रयनिर्भयाः। राममेवाभ्यधावन्त सालतालशिलायुधाः ॥ ३१ ॥ शूलमुद्गरहस्ताश्च
चापहस्ता महाबलाः । सृजन्तःशरवर्षाणि शस्त्रवर्षाणि संयुगे। द्रुमवर्षाणि मुञ्चन्तःशिलावर्षाणि राक्षसाः॥३२॥ निलेन विक्षिप्ताः उन्मूलिताः। जगत्यां भुवि ॥ २८॥ तत्र सैन्येषु । अवशिष्टाः हुतावशिष्टाः । विषण्णाः दुःखिताः । शरणार्थ रक्षणार्थमिति यावत् ॥२९॥ तानिति । आदाय खरसमीपगमनानिवर्त्य । अन्तकः रुदपराजितो यमः ॥ ३०॥ निवृत्ताः युद्धान्निवृत्ताः। दूषणरूपाश्रयेण निर्भयाः सन्तः। अभ्यधावन्त अभिमुखमाजग्मुः । प्रायशो नष्टायुधत्वात्सालतालेत्यायुक्तम् ॥३१॥ शस्त्रवर्षाणि शराभिन्नायुधवाणीत्यर्थः । सृजन्त इति तुरगारूलान् ॥ २२ ॥ २३ ॥ नालीकाः मुखमात्रायस्संयुक्ताश्शराः । नाराचाः सर्वत आयसाः । विकणिनः उप्रानुशाः उद्धारे आन्त्रहारिण इति भेदः ॥ २४-२६॥ आवार्य निवार्य ॥ २७-३० ॥ दूषणाश्रयसंश्रिताः दूषणमेव आश्रयं रक्षितारं संश्रिताः ॥ ३१-१९॥
For Private And Personal Use Only