SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भ. ६५ Alalस.२५ आसन्निति शेषः ॥ ३२ ॥ रामस्य रक्षसां च तुमुलं सडलं महाघोरम् अत एव रोमहर्षणं भयातिरेकेण रोमाञ्चजनकम् अत एवाद्भुतं तद्युद्ध टी.आ.कां. पुनरपि बभूव ॥३३॥ त इत्यर्धमेकं वाक्यम् । अभ्ययुः आवत्रुः ॥३४॥ इदमनुवदन्नाह-तैश्चेत्यादिश्लोकदयमेकं वाक्यम् । महाबलः स रामः । दिश। प्रदिशश्च तैरावृताः दृष्ट्वा । भैरवं भयङ्करं नादं कृत्वा । राक्षसेषु राक्षसनिमित्तं गान्धर्वमत्रं धनुपि संयोजयत समयोजयत् । शरवर्षाभिवपिभिः शरवर्ष । तद्वभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् । रामस्य च महाघोरं पुनस्तेषां च रक्षसाम् ॥ ३३ ॥ ते समन्तादभिऋद्धा राघवं पुनरभ्ययुः ॥ ३४ ॥ तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः । राक्षसैरुद्यतप्रासैः शरवर्षाभिवर्षिभिः ॥३५॥ स कृत्वा भैरवं नादमयं परमभास्वरम् । संयोजयत गान्धर्व राक्षसेषु महाबलः ॥३६॥ ततः शरसहस्राणि निर्ययुश्चापमण्डलात् । सर्वा दश दिशो बाणैरावार्यन्त समागतैः ॥३७ ॥ नाददानं शरान घोरान्न मुञ्चन्तं शिली मुखान् । विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥ ३८॥ शरान्धकारमाकाशमावृणोत्सदिवाकरम् । बभूवा वस्थितो रामः प्रवमन्निव तान शरान ॥ ३९॥ युगपत्पतमानैश्च युगपच्च हतैर्भृशम् । युगपत्पतितैश्चैव विकीर्णा वसुधाभवत्॥४०॥ निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः। तत्र तत्र स्मदृश्यन्ते राक्षसास्ते सहस्रशः॥४१॥ कारिभिरित्यर्थः ॥ ३५ ॥ ३६॥ तत इति । चापमण्डलात संहितगान्धर्वास्त्रात् आकर्षणातिशयेन मण्डलीकृताच्चापानिर्ययुः । समागतेस्तैः बाणैर्दश। दिशः । सर्वाः अन्यूनाः अवार्यन्त ॥३७॥ नादानमिति । राक्षसा रामस्य शरादानकर्षणमोचनानि नापश्यन् किंतु स्वहिंसनमेवापश्यन्निति क्रियाप्रधानो निर्देशः । यद्यपि गान्धर्वास्त्रप्रयोगे विचित्रवाणनिर्गमोस्ति तदस्मिन् श्लोके नोच्यते, किन्तु तदनन्तरभाविकेवलशरमोक्ष इति जयम् ॥ ३८ ॥ शरान्धकारमिति । अन्धकारमिति क्लीबत्वमार्षम् । प्रवमन् उद्विरन् ॥ ३९॥ युगपच्छरनिर्गमः समुत्प्रेक्ष्यते-युगपदिति । पतमानैः पतद्भिः एककाले शरहतैः एककाले भूमौ पतद्भिः एककाले पतितैश्च राक्षसैः वसुधा विकीर्णा व्याप्ताऽभवदिति युगपच्छरनिर्गमनकार्योक्तिः ॥ ४०॥ ६५ ॥ अथ हिंसावैचित्र्यमाह-निहता इति । निहताः केवलं प्रहताः। पतिताः अशनिपात इव भयेन भूमौ पतिताः । क्षीणाः कण्ठगतप्राणाः । छित्राः द्विधा विस्तीर्णा इति पाठः । विशेषाच्छादना ॥ ४० ॥ क्षीणाः कण्ठगतप्राणाः । छिनाः द्विवाभूतशरीराः । भिन्नाः खण्डितावयवाः ॥ ११ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy