________________
Shri Mahavir Jan Aradhana Kendra
www kabatirth.org
Acharya Shri Kalassagersun Gyanmandir
चित्रदीप्तिभिः नानावर्णकान्तिभिः ॥ २७ ॥ दर्शयन्तीति । अनेन चिरकालानुवर्तनेन गुरूणां शिष्येभ्यो रहस्यार्थप्रकाशन सूच्यते ॥२८ ॥
शाखास्विति । सप्तच्छदा नाम शरत्पुष्पा वृक्षाः। शरन्की। श्रियं स्वसमृद्धिम् । विभज्य त्रेधा विभज्य । सप्तच्छदशाखादिषु प्रवृत्ता सप्तच्छदेषु पुष्प Mविकासमपा श्रीः तारादिप्रभास निर्मलतारपा गजलीलास उन्मस्तकतारूपा ॥२९ ॥ संप्रतीति । अनेकाश्रयचित्रशोभा सितरक्तनीलपङ्कजादिरूपाल ऽनेकाश्रयतया चित्रशोभा नानावर्णकान्तिः। शरत्कालगुणोपनीता शरत्कालोत्कर्षेण प्रापिता । लक्ष्मीः समृद्धिः। सूर्यस्याग्रहस्तैः प्राथमिककिरणैः ।।
घनानां वारणानां च मयूराणां च लक्ष्मण । नादः प्रस्रवणानां च प्रशान्तःसहसाऽनघ ॥ २६॥ अभिवृष्टा महामेधै निर्मलाश्चित्रसानवः। अनुलिप्ता इवाभान्ति गिरयश्चित्रदीप्तिभिः ॥ २७॥ दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः । नवसङ्गमसवीडा जघनानीव योषितः ॥२८॥ शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम् । लीलासु चैवोत्तमवारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता ॥ २९॥ संप्रत्यनेकाश्रयचित्रशोभा लक्ष्मीः शरत्काल गुणोपनीता । सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति ॥३०॥ सप्तच्छदानां कुसुमोपगन्धी षट् पादवृन्दैरनुगीयमानः। मत्तद्विपानां पवनोऽनुसारी दर्प वनेष्वभ्यधिकं करोति ॥३१॥ अभ्यागतैश्चारुविशालपक्षैः
सरःप्रियः पद्मरजोवकीर्णः । महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः ॥ ३२॥ हस्तशब्देन करा लक्ष्यन्ते । भगवत्कटाक्षबोधितेषु पुरुषेषु नानारूपसंवित्प्रकाश उच्यते ॥ ३० ॥ | अनुमृत्य वर्तमानः, अविच्छेदेनैव । प्रवर्तमान इत्यर्थः । मत्तद्विपानां दर्प करोति । मवृद्धिहेतुत्वादिति भावः ॥३१॥ अभ्यागतेरि... . मिथुनतया आभिमुख्येन संगतैः । चारु यथा तथा विशालपक्षः, हर्षेण विस्तृतपक्षरित्यर्थः । कीडन्ति हंसाः सह चक्रवाकैः, हंसाश्च क्रीडन्ति चक्रवाकाश्च क्रीडन्तीत्यर्थः ॥३२॥ शाखाथि नि । पते पदार्थाः गारदि अतिनयं शोभन्त इति भावः ॥ २९ ॥ सम्प्रतीति । सूर्याप्रपादप्रतिबोभितेषु सूर्यस्य प्रथमप्रसूतकिरणविकसिनेषु ॥३०॥ सप्तच्छदानामिति कर्मणि षष्ठी । नाननुसारी अनमृत्य वर्तमानः पवनः मत्तद्विपानां दर्प करोनीति सम्बन्धः । प्रनिग जमदगन्धशका जनकत्वेनेनि भावः ॥ ३१-३४॥
For Private And Personal Use Only