SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir तथा प्रवदशब्दयोः । प्रस्तरं समूह निचयं समूहम् । प्रसवाणि प्रवणानि निगनिन्यर्थः । गाढानि निविड़ानि । एवं बहुधा सागरानूपवर्णनं पुनर्बहुदूर मार्गगमनप्रयासेन मारीचोपदेशानिवाध्यवसायविशेपं व्यत्रयितुम् ।।२१-२६॥ यस्य वाहनप्रभावाप्यपरिच्छेद्यस्तेन रामण विरुणद्धि रावणो मूढ इति परिहसन्नाह-तत्रापश्यदित्यादिना । ताः प्रसिद्धाः ॥२७॥ यस्येति । गरुडः महाकायं महाप्रमाणम् । हस्तिनं गज कच्छपं चादाय यस्य शाखामाजगामे तत्रापश्यत्स मेघाभ न्यग्रोधमृषिभिर्वृतम् । समन्ताद्यस्य ताः शाखाः शतयोजनमायताः ॥ २७॥ यस्य हस्तिन मादाय महाकायं च कच्छपम् । भक्षार्थ गरुडः शाखामाजगाम महाबलः ॥ २८ ॥ तस्य तां सहसा शाखां भारेण पतगोत्तमः । सुपर्णः पर्णबहुलां बभञ्ज च महाबलः॥ २९ ॥ तत्र वैखानसा माषा वालखिल्या मरीचिपाः। अजा बभूवुधूम्राश्च सङ्गताः परमर्षयः ॥ ३० ॥ तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् । जगामादाय वेगेन तो चोभौ गजकच्छपौ ॥३१॥ एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् । निषादविषयं हत्वा शाखया पतगोत्तमः ॥ ३२॥ प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ॥ ३३॥ [ शाखानिपातमीतांश्च शाखां चोत्सृज्य सर्ववित् ॥] अन्यन्वयः । भारण बभन्न नतु यवनेत्यर्थः । महागजकच्छपवहनात् भारेण शाखा भग्नाभूदित्यर्थः ॥ २८॥२९॥ तत्र शाखाया अधःप्रदेशे ये सङ्गताः मरीचिपाः रविकिरणपानवताः, धूम्राः धूमपाः तेपां दयार्थ शाखापातेन पीडा माभूदिति तदनुग्रहार्थमित्यर्थः । एकपादन आदाय अवष्टभ्येत्यर्थः । भक्षयिन्वा आकाश एवंनि शेषः॥३०॥३१॥ आमिपं गजकच्छपरूपं मांसम् । निषादविषयं निपादग्राम शाखया हत्वा तानपि भक्षयित्वा महामुनीन् । विखानसादीन् निषादविषयस्थब्राह्मणान् वा निपादैः पीड्यमानान्वा, तद्रक्षणार्थमेव तद्धननमिति भावः । तादृशशाखारूपप्रहरणलाभेन तदैव मुनिबाधक, गरुडो गजकच्छपावादाय यस्य न्यग्रोधस्य शाखामाजगामेति सम्बन्धः ॥२८॥२९॥ तत्रेनि । तत्र भनायाः शाखायाः अधःप्रजापते खजाताः वैखानसाः । वाल ! जाता: बालखिल्याः "ये नखास्त वैखानसाःये वालास्ते बालखिल्या." इति श्रुतेः । माषा: प्रतिमाषगोत्रजाः । माषप्रमाणा वा । अजाः अयोनिजाः । धूम्राः दवधूमपायिनः परमर्षयः सङ्गता बभूवुः ॥ ३० ॥ तेषां मुनीनां दयाथै शाखापातेन तेषां नाशो माभूदित्यनुग्रहार्थम् ॥ ३१॥ एकपादेन तो गजकच्छ पो तो शाखा पच गृहीत्वा अन्तरिक्ष पवनदामिषं गजकच्छुपामिषं भक्षयित्वा नया शाग्वया निषादविषयं निषाददेशं हत्या मुनीश्च वधानमोक्षयिचा अतुलं प्रहर्ष लेभे॥३२॥३३॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy