________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
त्रैलोक्यभर्तृन् त्रैलोक्यरक्षणक्षमान् ॥१२॥ तन्मनाः तद्वचनदत्तावधाना। कालिकाचेत्यत्रचकारेण मनुरप्युच्यते । तन्मना इति दितिकालिकामनूनामपि विशेषणम् । चतस्रः प्रौढपुत्रोत्पादनमनसोऽभवन्, चतस्रो नाभवन्नित्यर्थः॥१३॥ भर्तृवचनादरानादरफले दर्शयति-अदित्यामित्यादिना । द्वादशादित्याः अष्टो वसवः एकादश रुदाः अश्विनौ दो एवं त्रयस्त्रिंशत् ॥ १४ ॥ तेषां दितिपुत्राणाम् ॥ १५-१७॥ ताम्रावंशं प्रपञ्चयति-उलूकानित्यादिना, तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् । पुत्रास्त्रैलोक्यभर्तृन् वै जनयिष्यथ मत्समान् ॥ १२ ॥ अदिति स्तन्मनाराम दितिश्च मनुजर्षभ। कालिका च महाबाहो शेषास्त्वमनसोऽभवन् ॥ १३॥ अदित्यां जज्ञिरे देवालय त्रिंशदरिन्दम । आदित्या वसवो रुदा ह्यश्विनौ च परन्तप ॥१४॥ दितिस्त्वजनयत्पुत्रान् दैत्यास्तात यशस्विनः। तेषामियं वसुमती पुरासीत् सवनार्णवा ॥ १५॥ दनुस्त्वजनयत् पुत्रमश्वग्रीवमरिन्दम । नरकं कालकं चैव कालि कापि व्यजायत ॥ १६ ॥ क्रौञ्ची भासी तथा श्येनी धृतराष्ट्रीं तथा शुकीम् । ताम्रापि सुषुवे कन्याः पञ्चैता लोक विश्रुताः॥ १७॥ उलूकान् जनयत् क्रौञ्ची भासीभासान् व्यजायत । श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः ॥१८॥ धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः। चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी ॥ १९॥ शुकी नतां विजज्ञे तु नताया विनता सुता ॥२०॥ दश क्रोधवशा राम विजज्ञे ह्यात्मसम्भवाः। मृगीच मृगमन्दां च हरिं भद्र
महामपि ॥ २१॥ मातङ्गीमपि शार्दूलीं श्वेतां च सुरभिं तथा।सर्वलक्षणसम्पन्नां सुरसा कद्रुकामपि ॥ २२ ॥ जनयदित्यत्र आगमशास्त्रस्यानित्यतया नाडागमः ॥ १८॥ अप्रसक्तवृत्तान्तानादरप्रतिषेधाय मध्ये भद्रं ते इत्युक्तिः। सा भामिनीति धृतराष्ट्रीविशे पणम् ॥ १९॥ शुकी ताम्रापुत्री। विजज्ञे एवमादयोन्तर्भावितण्याः शब्दाः ॥२०॥ क्रोधवशा कश्यपपत्नी ॥२१॥ २२॥ स दश धर्माय कश्यपाय त्रयोदश" इति भूपते, अन कधमष्टावित्युच्यत इति चेत, सत्यम्, अष्टावित्येकवारमिति वा उपलक्षणमिति वा वैवस्वतमन्वन्तरे एवमिति द्रष्टव्यम् ॥११॥ कन्याः भार्याः॥ १२॥ तन्मनाः भर्तृपरा। अदित्यादयत्रिनः पतिवाक्यं श्रदधिरे, तत्रापदितिः। शेषास्त्वमनसोऽभवन् ॥१३॥ अता
For Private And Personal Use Only