________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स.१४
रा.म. अपत्यामात जात्येकवचनम् । समराःस्राणां केशसहायोपयुक्तविनीलदीर्घवाला मृगाः। चमराः चामरमृगाः॥२३॥ हरयः सिंहाः॥२॥ मातङ्गाः गजाःटी .आ.वर IM॥२५॥ गोलांगूलाः अत्यन्तदीर्घलांगूला मर्कटजातिविशेषाः।रोहिण्यजनयदा वै इति पाठः। नागाःबहुफणाः सर्पाः। पन्नमा केवलसर्पाः॥२६-२८॥ मनुः Mकश्यपपत्नी। पुण्यफलान् चारुफलान् । “पुण्यं तुचारु" इत्यमरः। विषवृक्षनिम्बादयोपि महौषधत्वेन पुण्यफला एव । पिण्डफलानितिपाठे-पिण्डाकार
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम । ऋक्षाश्च मृगमन्दायाः समराश्चमरास्तथा ॥२३॥ हयाश्च हरयोऽपत्यं वानराश्च तरस्विनः । ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् ॥ २४ ॥ तस्यास्त्वैरावतः पुत्रो लोकनाथो महा गजः । मातङ्गास्त्वथ मातङ्गया अपत्यं मनुजर्षभ ॥ २५ ॥ गोलांगूलांश्च शार्दूली व्याघ्रांश्चाजनयत् सुतान् । दिशागजांश्च काकुत्स्थ श्वेताप्यजनयत् सुतान् ॥ २६ ॥ ततो दुहितरौ राम सुरभिट्टै व्यजायत । रोहिणी नाम भद्रं ते गन्धर्वी च यशस्विनीम् ॥ २७ ॥ रोहिण्यजनयद्गावै गन्धर्वी वाजिनः सुतान् । सुरसाऽजनयन्नागान राम कस्तु पन्नगान् ॥२८॥ मनुर्मनुष्यान जनयद्राम पुत्रान् यशस्विनः । ब्राह्मणानु क्षत्रियान् वैश्यान् शूद्रांश्च मनुजर्षभ । सर्वान पुण्यफलान् वृक्षाननलापि व्यजायत ॥ २९॥ विनता च शुकी पौत्री कश्च सुरसा स्वसा ।
कढूनागं सहस्रास्यं विजज्ञे धरणीधरम् ॥ ३०॥ फलानित्यर्थः । प्रायिकं चैतदिति बोध्यम् ॥२९॥ एवं प्रासङ्गिक परिसमाप्य स्वकुलमवतारयति-विनता चेति । अत्र का उपादानं स्वप्रतिपक्ष एव पतिविश्वासतारतम्यमपि ज्ञातमित्याह-अदित्यामिति ॥१४-२२ ॥ अपत्यमिति । समराश्चमरास्तथा येषां नीलबालैः कान्ताकचसाहाय्यं क्रियते ते समराः । येषां श्वेतवालैः देवराजादिवीजनं क्रियते ते चमराः महिषाकृतयः ॥२३-२॥ नागाः बहुफणास्सर्पाः । यद्वा मनुष्पाकाराः फणालायलपुक्ताः नागाः । ॥९॥ तदन्ये पन्नगाः ॥ २८॥ सर्वान पिण्डफलान वृक्षान् पिण्डाकारफलान् ॥ २९॥ विनता च शुकीपौत्री कश्च सुरसास्वसेति पूर्वोक्ताया विनतायाः पुनः कपनंग
सा-नागान् फणानुबृत्य गन्तुन् । पनगान् भूमिमालम्ब्य गन्तुन् ॥ कतक-निविषा नागाः । तदन्ये पन्नगाः ॥१८॥
For Private And Personal Use Only