________________
Shri Mahawan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
स इति । दीपयन् प्रकाशयन् ॥ ३४ ॥ ३५ ॥ इति श्रीगोविन्द श्रीरामायणभू रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्विचत्वारिंशः सर्गः॥४२॥ .सीतायास्त्वेकनाथायाः पूरयिष्यन् मनोरथम् । मायामृगं योऽनुययौ श्रीरामं तमुपास्महे ।। सा तमित्यादि । हैमराजतवर्णाभ्यामित्यनेन द्वयोः पार्श्वयो । वर्णभेद उच्यते । मृष्टं शुद्ध दाटकं सुवर्ण तस्य वर्णोऽस्या अस्तीति तथा।"वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम्" इत्यमरः । अभिचकन्द उच्चै
स च तां रामदयितां पश्यन् मायामयो मृगः। विचचार पुनश्चित्रं दीपयन्निव तद्धनम् ॥ ३४॥ अदृष्टपूर्व तं दृष्ट्वा नानारत्नमयं मृगम् । विस्मयं परमं सीता जगाम जनकात्मजा ॥३५॥ इत्या श्रीरामायणे वाल्मीकीये आदि काव्ये श्रीमदारण्यकाण्डे द्विचत्वारिंशः सर्गः॥४२॥ सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती। हैमराजतवर्णाभ्यां पार्वाभ्यामुपशोभितम् ॥ १॥ प्रहृष्टा चानव द्याङ्गी मृष्टहाटकवर्णिनी । भर्तारमभिचक्रन्द लक्ष्मणं चापि सायुधम् ॥२॥ तयाऽऽहूतौ नरव्याघौ वैदेह्या राम लक्ष्मणौ । वीक्षमाणौ तु तं देशं तदा ददृशतुर्मुगम् ॥ ३॥ शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् । तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥४॥ चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने । अनेन निहता राजन राजानः काम रूपिणा ॥५॥ अस्य मायाविदो मायामृगरूपमिदं कृतम् । भानुमत् पुरुषव्याघ्र गन्धर्वपुरसन्निभम् ॥६॥मृगो
ह्येवंविधो रत्नविचित्रो नास्ति राघव । जगत्यां जगतीनाथ मायैषा हि न संशयः ॥७॥ राह्वयत् “ऋदि आह्वाने रोदने च" इति धातुः । सायुधमित्यनेनायुधेन सहागन्तव्यमित्याहूतवतीति गम्यते ॥१-४॥ मृगयां चरन्तः मृगयार्थ पर्यटन्तो राजानः । अनेन पापेन मृगरूपोपाधिना निमित्तेन हताः॥५॥ मायां वेत्तीति मायावित् तस्य । मायेव मृगरूपं कृतं मृगाकारेण परिणतम् । भानु मत् प्रकाशवत् । गन्धर्वपुरं नानाविधविस्मयनीयाकारसंस्थानं क्षणभङ्करमधं तत्सन्निभम्, तदद्विस्मयनीयमित्यर्थः । जगत्यां भूमौ ॥६॥७॥ टीका-भराष्टपूर्वमितिानानारानमपं नानाविधानकान्तिमपम् ॥११॥ इति श्रीमहेश्वरतीर्यविरचितायां श्रीरामायणतत्त्वदीपिकारुपायामारण्यकाण्डम्पाख्यायो द्विचत्वारिंशः सर्गः ४२/ ॥ १ ॥ प्रहृष्टेति । मृष्टहाटकवर्णिनी मुष्टं परिशुद्ध हाटकं हेम तस्य वर्गोऽस्तीति तथा ॥२-४॥ मृगयां चरन्तः मृगयार्थ पर्यटन्तः । उपाधिना मृगरूपोपाधिना ॥५॥ मायाविदः अस्य या माया रदयते अनया इदं मृगरूपं कृतम् अस्य माया मृगाकारेण परिणतेत्यर्थः । भानुमत प्रकाशसम्पयम । गन्धर्षपुरसन्निभम् गन्धर्षपुरं नाम
Posrc66
For Private And Personal Use Only