SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandir लअत्यथै कुपितोभूत् ॥ १२॥ सूर्येत्यादिश्चोकद्वयमेकं वाक्यम् ॥ १३॥ १४॥ प्रथमं मृगरूपस्य शरीरं विनिर्भिद्य ततः मारीचस्य हृदयं तदन्तवति । स्वशरीरं विभेद ॥१५॥ तालमा तालप्रमाणम् । “प्रमाणे द्वयसच्” इत्यादिना प्रमाणे मात्रच् ॥ १६॥ सीता केनोपायेन लक्ष्मणमिह प्रस्थापयेत् केनो । सूर्यरश्मिप्रतीकाशं ज्वलन्तमारमर्दनः। सन्धाय सुदृढे चापे विकृष्य बलबदली ॥ १३॥ तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम् ।मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम् ॥ १४॥ शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः । मारीचस्यैव हृदयं बिभेदाशनिसन्निभः ॥ १५॥ तालमात्रमथोत्प्लुत्य न्यपतत्स शरातुरः । विनदन भैरवं नादं धरण्यामल्पजीवितः ॥ १६ ॥ म्रियमाणस्तु मारीचो जहौ तां कृत्रिमा तनुम् । स्मृत्वा तद्वचनं रक्षो दध्यौ केन तुलक्ष्मणम् । इह प्रस्थापयेत्सीता शून्ये तां रावणो हरेत् ॥१७॥ स प्राप्तकालमाज्ञाय चकार च ततःस्वरम् । सदृशं राघवस्यैव हा सीते लक्ष्मणेति च ॥ १८॥ तेन मर्मणि निर्विद्धः शरेणानुपमेन च । मृगरूपं तु तत्त्यका राक्षसं रूपमात्मनः ॥ १९॥ चक्के स सुमहाकायो मारीचो जीवितं त्यजन् ॥२०॥ ततो विचित्रकेयूरः सर्वा भरणभूषितः । हेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः ॥२१॥ तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् । रामो रुधिरसिक्ताङ्गं वेष्टमानं महीतले । जगाम मनसा सीतां लक्ष्मणस्य वचःस्मरन् ॥ २२ ॥ मारीचस्यैव मायैषा पूर्वोक्तं लक्ष्मणेन तु । तत्तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः ॥२३॥ पायेन रावणस्ता हरेदिति ध्यो चिन्तयामास ॥१७॥ स इति । प्राप्तकालं कालप्राप्तं कालोचितमर्थम् । आज्ञाय निश्चित्य ॥१८-२२॥ मारीचस्यैवेति। सहशं मगरूपस्येति पाठः । रूपमिति शेषः । मारीचस्य तदानी रूपमन्यदीयम् । हृदयं तु स्वीयमेव । तथाचायमर्थः-मृगरूपस्य सदशं रूपं तस्यास्वकीयं रूपं A मित्त्वा पश्चात्स्वकीय हृदयं विमेदेति भावः ॥ १५ ॥ १६ ॥ तां मर्ति राषणोक्तसीतालक्ष्मणाद्वानोपायं स्मृत्वा केन मत्कृतोपायेनेति शेषः । सीता लक्ष्मणं प्रेषयेद तां सीतां शून्ये रावणोहरेदिति दण्याविति योजना ॥१७॥ टी-तां मति विश्वामित्रयागे रामकृतवरबुद्धि स्मृत्वा वा ॥१७॥ स इति । राधास्व सदर्श रामकण्ठपनिसमा१८-२२॥ मारीच For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy