________________
Shri Maharan Aradhana Kendra
www.kobatisth.org
Acharya Shri Kalassagarsun Gyarmandie
टी.आ.का.
%
स.४५
%
%
%
%
बद्देति । यतः यस्मिन् प्रदेशे मृगो वर्तते तत्र प्रदुद्भाव ॥३॥तमित्यादिश्वोकत्रयमेकं वाक्यम् । रूपेण कान्त्या । अग्रे द्योतमानमिव स्थितम् इषोः पातात अतिवृत्तम् अतिक्रान्तं शङ्कितमिवेत्यन्वयः । धनुष्पाणिं दृष्ट्वा शङ्कितमिवेत्यनेन घनुष्पाणिदर्शनादन्यमृगाणामिवास्य शोको न भवतीतीवशब्दः प्रयुज्यते । यद्वा रामाद्यं शङ्कमानं सन्तम् उत्पतन्तमिव स्थितं वस्तुतस्तत्राप्यदर्शनादिति भावः। लोभयानं हस्तप्राप्तमिव दृश्यमानमित्यर्थः । दृश्यमान ।
तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः । अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणि महावने ॥ ४॥ अतिवृत्तमिषोः पाता ल्लोभयानं कदाचन । शङ्कितं तु समुदभ्रान्तमुत्पतन्तमिवाम्बरे ॥५॥ दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित् । छिन्नाभ्रेरिव संवीतं शारदं चन्द्रमण्डलम् ॥६॥ मुहूर्तादेव ददृशे मुहुर्दूरात्प्रकाशते। दर्शनादर्शनादेवं सोपाकर्षत राघवम् ॥७॥ सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः॥८॥आसीत्क्रुद्धस्तुकाकुत्स्थो विवशस्तेन मोहितः। अथा वतस्थेसंभ्रान्तश्छायामाश्रित्य शादले ॥ ९॥ स तमुन्मादयामास मृगरूपो निशाचरः। मृगैः परिवृतो वन्यैरदूरात् प्रत्यदृश्यत ॥१०॥ ग्रहीतुकामं दृष्ट्वैनंपुनरेवाभ्यधावत। तत्क्षणादेव संत्रासात्पुनरन्तर्हितोऽभवत् ॥११॥ पुनरेव
ततो दूरावृक्षषण्डादिनिःसृतम् । दृष्ट्वा रामो महातेजास्तं हन्तुंकृतनिश्चयः।भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः१२) समिति केषुचिदृश्यमानं केषुचिददृश्यम् अत एव छिना|ः संवीतं व्याप्तं चन्द्रमण्डलमिव स्थितम् । शारदमिति मेघशकलसंभावनार्थमुक्तम् ॥४॥५॥६॥ समीपे मुहूर्तात् मुहूर्त ददृशे दूरात् दूरं मुहुः प्रकाशते अतः एवम् उक्तरीत्या दर्शनादर्शनात् दर्शनादर्शनाभ्यां सुदूरमपाकर्षत आकृष्टवान् ॥ ७॥८॥ विवशः कुतूहलपरवशः मोहितः वञ्चितः॥९॥ उन्मादयामासेति । उन्मादश्चित्तविभ्रमः, बहुदूराकर्षणेन चित्तमोहं चकारेत्यर्थः ॥१०॥११॥ भूयः तं स्मेत्यादिलोकत्रयमेकं वाक्यम् । रूपेण स्वरूपेण । अग्रतः अग्रे द्योतमानमिव इषोः पातादतिवृत्तम् अतिक्रान्तम् । लोभयानं हस्तप्राप्तमिव दृश्यमानम् ।। इषशब्दस्य शङ्कितमित्यनेन सम्बन्धः । धनुष्पाणिं दृष्ट्वा अन्यमृगाणामिव अस्य शङ्का नास्तीति भावः ॥ ४-६॥ अपाकर्षत उन्मादयामास बहुदूरधावनेन चित्तमोहं चकारेत्यर्थः ॥ ७-११॥ भूयः अत्यर्थ कुपित इत्पन्वयः ॥ १२-१४ ॥
For Private And Personal Use Only