SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir शीघ्रमिति । विनेष्यध्वं विनयध्वम् । व्यत्ययेन स्यादेशः ॥२७॥ कृतप्राञ्जलयः रावणवाक्याङ्गीकारे कृतप्रकृष्टानलयः॥२८॥चरणोत्कर्षे चरणापाते। मेदिनीं भुवम् । दारयन्निव भिन्दनिव । प्रचाल्य गत्वा उत्थाय वा ताः प्रोवाच ॥२९॥ युष्माभिः परिवारिता युष्माभिः रक्ष्यताम् ॥ ३०॥ तवेति ॥ अत्यन्तभयेन प्राणवियोगो माभूदिति पुनः सान्त्वैरित्युक्तम् ।। ३१ ॥ प्रतिगृह्म आदाय ॥ ३२॥ सर्वस्मिन्नपि काले फलानि येषां ते सर्वकाळफलाः तैः। शीघ्रमेव हि राक्षस्यो विकृता घोरदर्शनाः।दर्पमस्या विनेष्यध्वं मांसशोणितभोजनाः ॥२७॥ वचनादेव तास्तस्य सुघोरा राक्षसीगणाः। कृताञ्जलयो भूत्वा मैथिली पर्यवारयन् ॥ २८॥ स ताः प्रोवाच राजा तु रावणो घोर दर्शनः । प्रचाल्य चरणोत्कर्षारयन्निव मेदिनीम् ॥ २९॥ अशोकवनिकामध्ये मैथिली नीयतामियम् । तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता ॥ ३०॥ तत्रैवान्तर्जनैर्थोरैः पुनः सान्त्वैश्च मैथिलीम् । आनयध्वं वशं सर्वा वन्या गजवधूमिव ॥ ३१ ॥ इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः। अशोकवनिका जग्मुर्मेथिली प्रतिगृह्य तु ॥ ३२॥ सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् । सर्वकालमदैश्चापि द्विजैः समुपसेविताम् ॥ ३३ ॥ सा तु शोक परीताङ्गी मैथिली जनकात्मजा। राक्षसीवशमापन्ना व्यावीणां हरिणी यथा॥ ३४ ॥ शोकेन महताग्रस्ता मैथिली जनकात्मजा। नशम लभते भीरुः पाशबद्धा मृगी यथा ॥३५॥ एवमुत्तरत्रापि जग्मुरिति पूर्वेणान्वयः ॥ ३३ ॥ सा स्विति । राक्षसीत्यविभक्तिकनिर्देशः । राक्षसीनामित्यर्थः ॥ ३४॥ लभते अलभत ॥ ३५ ॥ शोधमिति । अस्याः दर्प विनयध्वम विनयत । वस्तुतस्तु-हे राक्षस्यः! मांसशोणितभोजनाः घोरदर्शनाश्च यूयं शीघ्रमविकृताः अविरूषा भत्वा दर्प बिना । अस्याः समीपे इष्यध्वं सेवार्थ स्थातुमिच्छतेत्यर्थः । छादेशाभावादिरार्षः ॥ २७ ॥२८॥ स इति । प्रचाल्य उत्थाय । चरणोत्कर्षः चरणवानः ॥२९॥ ३०॥ नामिति पाठः। एनां सीताम् । वस्तुतस्तु-घोरेस्तर्जनेः, विनेति शेषः । पुनः सानन्धेरेव वशमानयध्वम् ॥ ३१ ॥ ३२ ॥ सर्वकामफलेरिनि पाठः काम्पन्न इति कामाः अभिलषित पदार्थाःन एव फलानि येषां ते तथोक्ताः । सर्वकालमदैः सर्वकालेष्वेकाकारमदेः। द्विजैः पक्षिभिः ॥३३॥ सातु शोकपरीताक्रीत्यादीनि देण्याः दुःखेन प्रलापवत प्रतीयमानानि वाक्यानि लोकरीतिमनुस्मृत्योक्तानीति द्रष्टव्यानि ॥३४-३५॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy