SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir चा.रा.म. ॥१३७॥ Jia.६ नित्यदा निन्यम् । नित्यशब्दम्य सर्वकादिष्वपाठेप्यापों दाप्रत्ययः। सा प्रसिद्धा । नृणपण्डस्थं जलजनडादितृणकदन्त्रमध्यस्थम् । मद्गुकं जलकाकम् । २०॥ निम्संज्ञं निश्चेष्टम् । बन्ध बधान । खादयस्व भक्षय ॥न वित्यधमकं वाक्यम् । आन्मनः उपक्रोशमपवादं पृथिव्यां दातुं न शक्ष्यामि ॥२१॥ एवमुक्त्वेति । तत्र तद्विषये क्रियाभेदात् पुनमैथिलीशन्दप्रयोगः ॥२२।। सीताया इति । रोमहर्षणं क्रोधावहत्वाद्रोमाञ्चकरम् । भयसन्दर्शनं भयोत्पाद में क्रीडन्ती राजहंसेन पद्मपण्डेषु नित्यदा। हंसी सा तृणषण्डस्थं कथं पश्येत मदगुकम् ॥ २० ॥ इदं शरीरं निस्संज्ञं बन्ध वा खादयस्व वा । नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस ॥ न तु शक्ष्याम्युपक्रोशं पृथिव्यां दातु मात्मनः॥२१॥ एवमुक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः । रावणं मैथिली तत्र पुननोवाच किञ्चन ॥ २२ ॥ सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् । प्रत्युवाच ततःसीता भयसन्दर्शनं वचः॥ २३॥ शृणु मैथिलि मदाक्यं मासान द्वादश भामिनि । कालेनानेन नाभ्येषि यदि मां चारुहासिनि॥२४॥ततस्त्वां प्रातराशार्थ सूदाश्छेत्स्यन्ति लेशशः ॥२५॥ इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः।राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत् ॥२६॥ कम्॥२३॥ शृण्वित्यादिसार्धचोक एकान्वयः। द्वादश मासानित्यत्यन्तसंयोगे द्वितीया । प्रतीक्ष इति शेपःप्रातराशार्थ प्रातर्भक्षणार्थम् । सूदाः पाचकाः13 "सूदा औदनिका गुणाः" इत्यमरः । अत्र सीताहरणं चैत्रमास इत्यवगन्तव्यम्. संवत्सरान्ते रावणवधकरणात् । तेन त्रीन् वर्षान् पञ्चवां रामः स्थित इति गम्यते । हेमन्तवर्णनं तु रामतपोविशेषज्ञापनाय न शुर्पणखागमनज्ञापनाय ॥२४॥ २५ ॥ शत्रून् रावयति कोशयतीति शत्ररावणः ॥२६॥ कीडन्तीति । मद्गुकं जलवायसम् ॥ २० ॥ उपक्रोशम् अपवादम् ॥ २१ २३ ॥ शृष्विति । द्वादशमासान, प्रतीक्ष इति शेषः ॥ २४ ॥ प्रातराशार्थ प्रातःकालाशनार्थम् । सदाः पाचकाः । वस्तुतस्तु-हे वैदेहि ! मे वाक्य शृगु, तत्किम् ? द्वादशमासान द्वादशमासपर्यन्तं प्रतीक्ष इति शेषः । अनेन कालेन नाभ्येषि द्वादशमासपर्गन्न भृत्यानुग्रहार्थमत्र स्थातुं नाङ्गीकरोषि यदीत्यर्थः । ततस्त्वामुद्दिश्य प्रातराशार्थ प्रातः प्रातरेव आशार्थम् आशा स्थितगृवाद्यध सूदा. माम्यन्ति, मदाज्ञयैवेति शेषः । दवि! मी भूत्यत्वन नानाकराषि याद अहमितः पर जीवितु नमछामि। मां शरीक्षा काकपत्राद्ययं प्रयच्छतति ममाज्ञयेव खुदास्तथा कारष्यन्तातिVItton भावः ॥ २५॥ शत्रून रावयाति क्रोशयतीति शत्रुरावणः ॥ २६ ॥ | सम्-मासान द्वादश इति । पमपुराणे-" दशमासापरं सीते यदि मान मजिष्यसि । तदा हन्मि " इत्येत्र कथनान बादशमासानन्तर्यस्यापि दामासानन्तसम्मवान विरोधः । या द मासी च तयां समाहारः । दशपदार्थे मासपदार्थस्य बुद्धचा विवकेनान्वयः । अतो द्वादशमाससम्पत्तिरिति न विरोधः ॥ २४ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy