________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
चा.रा.भ. लोभात लब्धस्य त्यागासहिष्णुतया । कामात् अपूर्वलाभेच्छया न बुध्यते न पश्चात्तापं करोतीत्यर्थः। भ्रष्टः ऐश्वर्याइष्टः। तस्य कर्मणः। अन्तं फलम् सी.आ.का. ॥७१॥ पश्यति अनुभवति । कथमिव ? करकात् ब्राह्मणीव करकाः वर्षांपलाः । “वर्षांपलस्तु करकः " इत्यमरः । तानत्तीति करकात् । ब्राह्मणी रक्त
स. २९ पुच्छिका । " ब्राह्मणी रक्तपुच्छिका " इति निघण्टुः । तस्यास्तद्भक्षणं विषभक्षणवन्मारकमिति प्रसिद्धिः । यथा ब्राह्मणी स्वमारकं कर्म स्वयमेव ।
लोभात् पापानि कुर्वाणः कामादा यो न बुध्यते । भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ॥५॥ वसतो दण्डकारण्ये तापसान् धर्मचारिणः । किन्नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस ॥६॥ न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः। ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥७॥ अवश्यं लभते जन्तुः फलं पापस्य
कर्मणः। घोरं पर्यागते काले द्रुमाः पुष्पमिवार्तवम् ॥८॥ करोति तथा त्वमपीत्यर्थः ॥५॥ किं पापं मया कृतमित्यत्राह-वसत इति ॥६॥ ननु ताई कथं पापिनोऽपि बहवो जीवन्तीत्यत्राह-न चिरमिति । केवलपापिनो जन्मान्तरे फलं भुञ्जते, क्रूरास्तु पुण्यलेशेन ऐश्वर्यं प्राप्यापि न चिरं तिष्ठन्ति, क्षिप्रमेव विनश्यन्तीत्यर्थः ॥ ७॥ पापस्य कर्ता जन्तुः ।। काले प्राप्ते अवश्यं घोरं दुःखरूपं फलं लभते । ऋतुलक्षणे काले पर्यागते प्रासे आर्तवं तत्तदृतुप्राप्तं पुष्पमिव ॥ ८॥ लोकानामीश्वरः इन्द्रोपि न तिष्ठति, चिरकालमिति शेषः । किंपुनर्भवानित्यर्थः॥३॥४॥ अमाप्तस्य प्राप्त्याशा कामः, माप्तपर्याशा लोभः । तस्य पापस्य अन्तं नाशरूपं परिपाकमिति यावत । पश्यति पापफलमनुभवतीत्यर्थः । किमिव ! बामगी करकादिव करका घनोपल: तानत्तीति करकात, पुंल्लिङ्गोप्यस्ति । ब्राह्मणी रक्तपुच्छिकेव । रक्तपुच्छिकायाः करका विषमिति प्रसिद्धिः रक्तपुच्छिका घनोपलं निगीर्य क्षगेन मियते, तद्वत्त्वमपि मया विनश्यतीत्यर्थः॥५॥६॥
पापकर्माणः पूर्वपुण्येनेश्वर्य प्राप्यापि न चिरं तिष्ठन्ति क्षिप्रमेव नश्यन्तीत्यर्थः ॥७॥ पापस्य कर्ता काले पापफलानुभवकाले प्राप्ते अवश्यं घोरं दुःखरूपं फलं | KOT टीका-रक्तपुरिछकायाः करका विधमिति प्रसिद्धिः । तथा च कामलोभाभ्या पापानि कुर्माणो यः पापफलं न जानाति स तु कालान्तरे देहाअष्टः सन् कामलोभाभ्यां सशितपापस्प फळमनुभवति । यथा रक
पुच्छिका स्वशरीरसौक्ष्यार्थ वर्षोंपलं नितीर्थ क्षणेन सियते तद्वत्वमपि नश्यसीति भावः ॥ कतक-एवं यः कर्मकरणकाले नाशकमिदमिति न बुद्धपते तस्य तत्कर्मप्राप्तम् मन्तं माशे लोको हटस्मन् ॥ १॥ पश्यतीत्यर्थः । स-पापानि कुर्वाणः यः अटान बुध्यते मयेदं कृतमिति सः तस्य पापस्य सकाशात् अन्तं स्वनाशं पश्यति । कस्मात्केत्र ? करकाहाणी! "वोपलस्तु करका " इत्यमर यानावसरे " वर्षापलतु करका करकोपि च दृश्यते " इति भानुदीक्षिताभिधानात्करकशब्दः पृशिशोप्यस्ति ॥ ५ ॥
For Private And Personal Use Only