SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir दिशःन प्रकाशाः ॥४७॥ प्रपातैः निर्झरः॥१८॥ शैलोत्तमान विपुलाः प्रपाताः निर्झरा शैलोपलप्रम्खलमानवेगाः सन्तः । सन्नादितबार्हणासु गुहासु । विकीर्यन्तः विकीर्यमाणाः । हारा इव अवभान्ति ॥ १९॥ निधीतानि निर्मलीकृतानि शृङ्गोपतलानि शृङ्गसमीपतलानि यैस्ते तथा। गुहोत्सङ्गतलैः गुहामध्यतलैः ॥ ५० ॥ सुरतति । तोयधाराः मौक्तिका इव पतन्तीति स्वरूपोन्प्रेक्षा ॥५१॥ निलीयमानैरिति । निलीयमानः नीडेषु । महान्ति कूटानि महीधराणां धाराभिधौतान्यधिकं विभान्ति । महाप्रमाणेविपुलैः प्रपातैर्मुक्ताकलापैरिव लम्बमानैः ॥४८॥ शैलोपलप्रस्खलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः । गुहासु सन्नादितबहिणासु हारा विकीर्यन्त इवा भिभान्ति ॥४९॥ शीघ्रप्रवेगा विपुलाः प्रपाता निर्धातशृङ्गोपतला गिरीणाम् । मुक्ताकलापप्रतिमाः पतन्तो महा गुहोत्सङ्गतलैधियन्ते ॥९॥ सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः । पतन्तीवाकुला दिक्षु तोयधाराः समन्ततः ॥ ५० ॥ निलीयमानैर्विहगैनिमीलद्भिश्च पङ्कजैः । विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः॥५२॥ वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते । वैराणि चैव मार्गाश्च सलिलेन समीकृताः॥५३॥ मासि प्रोष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् । अयमध्यायसमयः सामगानामुपस्थितः॥५४॥ गच्छद्भिः ॥५२॥ वृत्ता निवृत्ता । अतोऽग्रे गता सेना प्रतिनिवृत्ता। सलिलेन वैराणि समीकृतानि, सलिलप्रतिरोधाद्वैराणि शान्तानीत्यर्थः। मार्गाश्च समीकृताः जलेन मार्गामार्गविवेको नासीदित्यर्थः ॥५३॥ मासीति । अनेन भाद्रपदो मासः सम्प्रवृत्त इति सूचयति । ब्रह्म वेदम् । विवक्षताम् अध्येतु Kल विधपुष्पितवृक्षलताद्यलंकृतत्वविशिष्ट स्वाकारं दर्शयन्तीत्यर्थः ॥४६॥४७॥ महान्तीति । महान्ति कूटानि शिखराणि धाराभिधातानि वर्षधाराभिः क्षालितानि ।। प्रपातैः निर्झरेः उपलक्षितानि भान्तीति सम्बन्धः ॥ ४८ ॥ शैलेति । शैलोनमाना विपुलाः प्रपाताः निर्झराः शैलोपरि प्रस्खलमानवेगास्सन्तः सन्त्रादितबहिणासु गुहास विकीर्यन्तः विकीर्यमाणाः हारा इवाभिमान्तीति योजना ॥४९॥५०॥ टी-त्रिीहारमौक्तिकाः । मौक्तिकशन्दः पुंल्लिकोप्यस्ति " मुक्ता स्त्री मौक्तिकोऽस्त्रियाम्" इत्युक्तेः ॥११॥ निलीपमानः, नीडेविति शेधः । ज्ञायते भनुमीगत इत्यर्थः ॥ १२ ॥ वृत्तेति । नरेन्द्राणां यात्रा वृत्ता निवृत्ता, अतः पुरः प्रस्थिता सेना पतिनिवर्तते । सलिलेन समीकृताः वृष्टि वाहुल्यान्मार्गा निरुद्धाः अत एव वैराण्यपि निरुद्धानीत्यर्थः ।। ५३ ॥ विवक्षताम् अध्ययनं कर्तुमिच्छताम् । अध्यायः अध्ययनम तस्य समयः ॥ टी-मासीति । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy