________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
प्रहृष्टेति । वनान्तराणि वनमध्यानि चरन्ति, वनमध्येषु चरन्तीत्यर्थः ॥४३॥ नवेति । कदम्बकेसराणामहतत्वे हेतुः नवानीति ॥ १२ ॥ मत्ता इतिटी .नि.का. मृगेन्द्राः सिंहाः। नगेन्द्राः पर्वतश्रेष्ठाः । रम्याः पल्लवपुष्पाङ्कुरादिमत्त्वादिति भावः । प्रक्रीडित इति कर्तरि निष्ठा ॥ १३ ॥ मेघा इति । अपवाइयन्ति परिवाहयन्ति ॥४४॥ रामानु-अपवाहयन्ति वर्षन्ति ॥ ४४ ॥ वति । वर्षप्रवेगाः अतिवेगा वृष्टय इत्यर्थः । विपुलाः निरन्तराः। नद्यो जलैः विप्रतिपन्नमार्गाः
प्रहृष्टसन्नादितबर्हिणानि सशक्रगोपाकुलशादलानि । चरन्ति नीपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि ॥४१॥ नवाम्बुधाराहतकेसराणि द्रुतं परित्यज्य सरोरुहाणि । कदम्बपुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पतन्ति ॥४२॥ मत्ता गजेन्द्रामुदिता गवेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः ॥४३॥ मेघाःसमुद्भूतसमुद्रनादा महाजलौघैर्गगनावलम्बाः । नदीस्तटाकानि सरांसि वापीमहीं च कृत्स्नामपवाहयन्ति ॥४४॥ वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णघोषाः । प्रनष्ट कूलाः प्रवहन्ति शीघ्रं नद्यो जलैर्विप्रतिपन्नमार्गाः ॥ ४५ ॥ नरैर्नरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीतैः । घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति ॥ ४६॥ घनोपगूढं गगनं सतारं न भास्करो दर्शन
मभ्युपैति । नवैर्जलोंधैर्धरणी विसृप्ता तमोविलिप्ता न दिशः प्रकाशाः ॥ ४७ ॥ विरुद्ध प्राप्तमार्गाः ॥४५॥ आभिषिक्ताः नरेन्द्राः स्वां श्रियमिव अभिषिच्यमानाः पर्वताः स्वं रूपं दर्शयन्ति । नैर्मल्यादिनेति भावः ॥४६॥ तमोविलिप्ता दाधेषु शैलेषु बद्धमूलाः दवाग्निदग्धाः शैला इव नीलेषु मेघेषु सक्ता नववारिपूर्णाः नीलमेघाः प्रविभान्तीत्यन्वयः ॥ ४० ॥ सशक्रगोपाकुलशादलानि इन्द्र गोपाख्यकीटविशेषप्रचुरशाद्वलसमेतानि ॥४१॥ ४२ ॥ निभृता निश्चलाः । दण्डयात्रादिन्यापाररहिता इत्यर्थः । प्रक्रीडित इति कर्तरि निष्ठा ॥४३॥ मेघा इति ॥८५|| मेघा महाजलोधेः नद्यादीनपवाहयन्ति परिवाहयन्ति ॥४४॥ वर्षप्रवेगा: अतिवेगा वृष्टय इत्यर्थः । विपुला निरन्तराः । विप्रतिपन्नमार्गाः विरुद्ध प्राप्तमार्गाः॥ ४५ ॥ नवे (३) रमिषिच्यमाना नरेन्द्राः स्वां श्रियं राज्यं सम्पदमिव धनाम्बुकुम्भैरभिषिच्यमानाः पर्वतेन्द्रा रूपं स्वाकारं दर्शयन्ति नैर्मल्यावविधधातुभूषितत्वनाना
64
For Private And Personal Use Only