SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir प्रहृष्टेति । वनान्तराणि वनमध्यानि चरन्ति, वनमध्येषु चरन्तीत्यर्थः ॥४३॥ नवेति । कदम्बकेसराणामहतत्वे हेतुः नवानीति ॥ १२ ॥ मत्ता इतिटी .नि.का. मृगेन्द्राः सिंहाः। नगेन्द्राः पर्वतश्रेष्ठाः । रम्याः पल्लवपुष्पाङ्कुरादिमत्त्वादिति भावः । प्रक्रीडित इति कर्तरि निष्ठा ॥ १३ ॥ मेघा इति । अपवाइयन्ति परिवाहयन्ति ॥४४॥ रामानु-अपवाहयन्ति वर्षन्ति ॥ ४४ ॥ वति । वर्षप्रवेगाः अतिवेगा वृष्टय इत्यर्थः । विपुलाः निरन्तराः। नद्यो जलैः विप्रतिपन्नमार्गाः प्रहृष्टसन्नादितबर्हिणानि सशक्रगोपाकुलशादलानि । चरन्ति नीपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि ॥४१॥ नवाम्बुधाराहतकेसराणि द्रुतं परित्यज्य सरोरुहाणि । कदम्बपुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पतन्ति ॥४२॥ मत्ता गजेन्द्रामुदिता गवेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः ॥४३॥ मेघाःसमुद्भूतसमुद्रनादा महाजलौघैर्गगनावलम्बाः । नदीस्तटाकानि सरांसि वापीमहीं च कृत्स्नामपवाहयन्ति ॥४४॥ वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णघोषाः । प्रनष्ट कूलाः प्रवहन्ति शीघ्रं नद्यो जलैर्विप्रतिपन्नमार्गाः ॥ ४५ ॥ नरैर्नरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीतैः । घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति ॥ ४६॥ घनोपगूढं गगनं सतारं न भास्करो दर्शन मभ्युपैति । नवैर्जलोंधैर्धरणी विसृप्ता तमोविलिप्ता न दिशः प्रकाशाः ॥ ४७ ॥ विरुद्ध प्राप्तमार्गाः ॥४५॥ आभिषिक्ताः नरेन्द्राः स्वां श्रियमिव अभिषिच्यमानाः पर्वताः स्वं रूपं दर्शयन्ति । नैर्मल्यादिनेति भावः ॥४६॥ तमोविलिप्ता दाधेषु शैलेषु बद्धमूलाः दवाग्निदग्धाः शैला इव नीलेषु मेघेषु सक्ता नववारिपूर्णाः नीलमेघाः प्रविभान्तीत्यन्वयः ॥ ४० ॥ सशक्रगोपाकुलशादलानि इन्द्र गोपाख्यकीटविशेषप्रचुरशाद्वलसमेतानि ॥४१॥ ४२ ॥ निभृता निश्चलाः । दण्डयात्रादिन्यापाररहिता इत्यर्थः । प्रक्रीडित इति कर्तरि निष्ठा ॥४३॥ मेघा इति ॥८५|| मेघा महाजलोधेः नद्यादीनपवाहयन्ति परिवाहयन्ति ॥४४॥ वर्षप्रवेगा: अतिवेगा वृष्टय इत्यर्थः । विपुला निरन्तराः । विप्रतिपन्नमार्गाः विरुद्ध प्राप्तमार्गाः॥ ४५ ॥ नवे (३) रमिषिच्यमाना नरेन्द्राः स्वां श्रियं राज्यं सम्पदमिव धनाम्बुकुम्भैरभिषिच्यमानाः पर्वतेन्द्रा रूपं स्वाकारं दर्शयन्ति नैर्मल्यावविधधातुभूषितत्वनाना 64 For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy