________________
Shri Mahavir Jan Aradhana Kendra
www.kobatisth.org
Acharya Shri Kalassagarsun Gyarmandie
प्लवगाः मण्डूकाः। पनानां स्वनः चिरसन्निरुद्धा चिरकालव्यापारनिरोधिका निद्रां विहाय प्रवुदा इति संवन्धः॥ ३८॥ अथ नदीनां स्वभत्सङ्गमा मिच्छन्तीभिरुत्कटमन्मथाभिर्युवतिभिः साम्यमुच्यते । समुदाहितचक्रवाकाः वारिपूरोन्नमितचक्रवाकाः स्तनस्थानीयाः । अपवाहयित्वेत्येतन्नवोडोर चित्तलजातिलानस्थानीपम् । नवप्राभूतपूर्णभोमाः प्राभृतं फलाद्युपहारः, भोगश्चन्दनकर्पूरकुसुमताम्बूलादिः । स्वभर्तारं समुद्रम् । उपोपयान्ति,
स्वनैर्घनानां प्लवगाः प्रबुद्धा विहाय निद्रा चिरसन्निरुद्धाम् । अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति ॥३८॥ नद्यःसमुद्राहितचक्रवाकास्तटानि शीर्णान्यपवाहयित्वा। दृप्ता नवप्राभूतपूर्णभोगा द्रुतं स्वभर्तार मुपोपयान्ति ॥ ३९ ॥ नीलेषु नीलाः प्रविभान्ति सक्ता मेघेषु मेघा नववारिपूर्णाः । दवानिदग्धेषु दवाग्निदग्धाः
शैलेषु शैला इव बद्धमूलाः ॥ ४०॥ उपयान्तीत्यर्थः ॥ ३९ ॥ नीलेष्विति । दवाग्निदग्धेषु बद्धमूला दवामिदग्धाः शैला इव नीलेषु मेषेषु सक्ता नवपारिपूर्णाः नीला मेपाः प्रविभान्ति । बद्धमूलत्वस्थाने नववारिपूर्णा इत्युक्तम् । उभयत्र स्थायित्वमर्थः ॥४॥ प्रवगाः मण्डूकाः। चिरसन्निरूद्धा दीर्घमनुस्यूतां निद्रा विहाय घनस्वनेः प्रबुद्धाः पुनर्जाताः अनेकाः (कारण यथा तथा) निरुप्यन्ते ज्ञायन्त इत्पनेकरूपा आकृतयः अषयवसन्निवेशाः वर्णाः नीलपीतादयो येषां ते, नदन्तीत्यर्थः ॥ ३८॥ स्वभर्तृसङ्गमिच्छन्तीभिरुत्कटमन्मथाविष्टाभिर्युवतिभिनंद्य तपमीयन्ते-नय इति । समुदा । हितचक्रवाकाः वारिपूरणोन्नमितचक्रवाकाः स्तनस्थानीयाः । सटानि शीर्णान्यपवाहयित्वत्येतत् वृद्धपरिजनातिक्रमस्थानीयम् । नवोढोचितलज्जातिलानस्थानीय वा, अत एव हप्ता, यौवनभरेणेति भावः । नवपातपूर्णभोगाः मावृतं फलाद्युपहारः, भोगः चन्दनकपुरकन्सुमताम्बूलादिः । स्वभतार समुद्रम् ॥ ३९ ॥ दवाग्नि
सा-साहितामाकाः उत्थापितवनमाकपक्षियः भन्योपमानपदेनोपमेषस्तनाना प्रहणम् । यहा समुद्राहितचक्रवाकेत्यनेन सदो दीवतस्तनायेन तारुण्य चोपसे । तटानि प्रवाहगतो विशीर्णानि महाप पित्या त्याजपित्वा । मनेन चोदेलपसर्पण रचित मवति । अन्यत्र जरयादीनां याजनं शेषम् । नवं नूतनं प्रावृतः प्रगतमागतमावृतमावरणं यस्य सः । स चासौ पूर्णः स्वस्वमनोनुसारः मोगो थाप्सा तास्तथा अन्यत्र नदीपले बप्रेषु तटेषु भापताच ते पूर्णाः पुष्टा भोगाः नागालानि, वातपूर्णभोगा न विद्यन्ते ते यासां ताः । तीनप्रहनेनाधिगततटस्यान्तःसरत्सरीक्षपशरीरा इति भावः । अवहापयित्वेति स्वभाव आर्थः । या“ छन्दसि परेपि । व्यवहिसाब " युक्तेरवेत्वस्य शीर्णपदेनाचये हापयित्वेति साधुः । स्वभार समुद्रम् । अन्यत्र पतिम् । "वप्रस्तुरेणीच रोषसि " इति निकाण्डशेषः । "वमः प्राकाररोधसोः " इति विश्वः । अथवा नवमारतेषु नूतनप्रावरणेषु स्वकमुकेषु पूर्णा भोगाः शरीराणि पेषां सर्पाणां ते तथा । ताः आ सम्यक् नवप्राकृतपूर्णमोगा यातां ताः । उपोषान्ति "प्रसमुपोदः पादपूरणे" इत्युपोपसर्गादित्वम् । माता रेणुरूपितो न मातीति नषप्रावतः स चासी पूर्णः तद्वितपसम्बन्धो भोगो विलासो यास ताः । बौः रेणुभिः भावृतम् भावरण तैः पूर्णा रेणुरूपितास्ते न भवन्तीति तथा ते भोगा पासा ता वा स्वमर्तारमुपोषपान्ति । रता ल्यादिना स्मरपारवश्य प्राष्टिघटना च सूचिते इति ज्ञातव्यम् । नदीप कांश्चन नदान्मध्येऽचनस्साम्य स्वभरि समुनमुपोषयान्तीत्यर्थः ॥ १९॥
For Private And Personal Use Only