SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalasagasun Gyarmandie ३१०६ टी.कि.का. गतस्य शरीरस्वभावं प्राप्तस्य । काम कामवर्तनम् ॥ ९॥ अपराधमङ्गीकृत्य सान्त्वयित्वा इदानी विचार्यमाणे अपराध पन नास्तीत्याह-न चेति स. ३५ निश्चयार्थ निश्चयरूपमर्थम्, । सुग्रीवाभिप्रायमिति यावत् ॥ १० ॥११॥ संरम्भः अभिनिवेशः ॥१२॥ धनधान्येत्यत्र धनशब्दा हस्तिरथाश्चादि परः । वसुशन्दा रबपरः ॥ १३॥ समानेष्यतीति । समानेष्यति घटयिष्यति । निहत्येत्यत्र ल्पवभाव आपः ॥१४-१६॥ ते न शक्या नच गेषवशंतात गन्तुमर्हसि लक्ष्मण । निश्चयार्थमविज्ञायसहसा प्राकृतो यथा ॥१०॥ सत्वयुक्ता हि पुरुषा स्वद्विधाः पुरुषर्षभ । अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥११॥ प्रसादये त्वां धर्मज्ञ सुग्रीवायूँ समा हिता। महान रोषसमुत्पन्नःसरम्भस्त्यज्यतामयम् ॥१२॥रुमा मा कपिराज्यं च धनधान्यवमूनि च । रामाप्रयाथ सुग्रीवस्त्यजेदिति मतिर्मम ॥ १३॥ समानेष्यति सुग्रीवः सीतया सह राघवम् । शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे ॥१४॥ शतकोटिसहस्राणि लङ्कायां किल राक्षसाः।अयुतानि च षत्रिंशत्सहस्राणि शतानि च ॥१५॥ अहत्वा तांश्च दुर्धर्षान राक्षसान कामरूपिणः । न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ १६॥तन क्या रण हन्तुमसहायन लक्ष्मण । रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः॥१७॥ एवमाख्यातवान वाली सह्यभिज्ञा हरा श्वरः । आगमस्तु न मे व्यक्तः श्रवात्तस्माद ब्रवीम्यहम् ॥ १८॥ त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः । आनेतुं वानरान् युद्धे सुबहून हरियूथपान् ॥ १९॥ इति च्छदः । ते राक्षसाः हन्तुं न शक्याः । रावणो विशेषणासहायेन सुग्रीवेण हन्तुं न शक्यः ॥ १७॥ ताई रावणवृत्तान्तः सर्वोप्याख्याता मित्यत्राइ-एवमिति । आगमः स्वयमवगमः । श्रवात् श्रवणात् । अत्र सुग्रीवेण युद्धाय निर्गमकाले तारया अङ्गन्दोक्तरामसुग्रीवसख्यकरणे अपराधमङ्गीकृत्य सान्त्वयिन्वा इदानीं विचार्यमाणे अपराध एवं नास्तीत्याह-न चेति । निश्चयार्थ निश्श्रयरूपमर्थम्, सुग्रीवाभिमायमिति यावत ॥१०॥ अविमृश्य अविचार्य ॥११॥ संरम्भः सम्ममः ॥ १२-१४॥ अधुनैव रावणः किन हन्यत.इत्यत आह-शतकोटीत्यादि । किलेति वार्तायाम् ॥ १५॥१६॥तेनेति । अत्र नकारोऽनुषज्यते तेन राक्षसवधेन बिना रावणवधस्याशक्यत्वेन असहायेन सहायरहितेन सुमीवेण क्रूरकर्मा रावणो विशेषतोरणे इन्तुं न शक्यच न शक्य एवेति योजना ॥१७॥ एवमारुपातवानिति । ननु सहायरहितेन सुग्रीवेण रावणो हन्तुं न शक्य इति पूर्वोक्तं रावणवलादिकं च। तारायै वाली कदाऽब्रवीदिति चेत,M For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy