SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir शोणितविग्रुप इति पुंल्लिङ्गत्वमार्षम् । तत्र शोणितबिन्दुविषये । क्रुद्धः सन् कोन्वयमिति चिन्तयामास ॥ १९ ॥ रामानु०-तानिति । शोणितरूपाः विमुषो यस्येति विग्रहः ॥ ४९ ॥ को न्वयमित्येतद्विवृणोति-येनेति । स्पृष्टः अन्तर्भावितण्यर्थः । दुरात्मा दुःस्वभावः । अत एव दुर्बुद्धिः । अकृतात्मा अवशी| तान दृष्ट्वा पतितांस्तस्य मुनिः शोणितविपुषः। क्रुद्धस्तत्र महाभागश्चिन्तयामास को न्वयम् ॥४९॥ येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना । कोऽयं दुरात्मा दुर्बुद्धिरकृतात्मा च बालिशः ॥५०॥ इत्युक्त्वाथ विनिष्क्रम्य ददर्श मुनिपुङ्गवः । महिषं पर्वताकारं गतासुं पतितं भुवि ॥५१॥ स तु विज्ञाय तपसा वानरेण कृतं हि तत् । उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति ॥ ५२ ॥ इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् । वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः। संभग्नाः पादपाश्चेमे क्षिपतेहासुरी तनुम् ॥ ५३॥ समन्ताद्योजनं पूर्णमाश्रमं मामकं यदि । आग मिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति ॥५४॥ ये चापि सचिवास्तस्य संश्रितामामकं वनम् । न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् ॥ ५५ ॥ यदि तेपीह तिष्ठन्ति शपिष्ये तानपि ध्रुवम् । वनेऽस्मिन् मामके नित्यं पुत्र वत्परिरक्षिते ॥५६॥ पत्राङ्कुरविनाशाय फलमूलाभवाय च ॥ ५७॥ कृतान्तःकरणः । बालिशः मूर्खः ॥५०॥ रामानु" को न्वयमित्यत्रेतिकरणं द्रष्टव्यम् । अयम् एतदकृत्यकारी ॥२०॥ ॥५१॥ स विति । तपसा तपोमाहा म्येन ।। ५२ ॥ इहेति । अप्रवेष्टव्यम् न प्रवेष्टव्यमित्यर्थः । सम्भग्रा इति । आसरी तनमिह क्षिपतेत्यन्वयः ॥५३ ।। गमानु-इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधी भवेत् इत्यतः परम्-चनं मत्संश्रयम् । सम्भग्नाः । समन्तात् । आगमिष्यति । ये चास्य । नच तैरिति । यदि ते । वनेस्मिन् । पत्रांकुर । दिवसबास्य । बहुवर्ष । ततस्ते । निश्चक्रमुः । कि भवन्तः । मत्समीपम् । ततस्ते कारणम् । शशंसुः । एतच्छुत्वा । समहर्षि तदासाद्य याचते स्म कृताञ्जलिरिति पाठक्रमः । अन्यथा पाठस्तु लेखकप्रमादकृतः । ९३ ॥ समन्तादिति ।। सन भविष्यति नश्यतीत्यर्थः ॥५४॥ ये चेति । तस्य वालिनः ॥ ५५ ॥ यदीति । अस्मिन् वने पत्राङ्करविनाशाय फलमूलाभवाय च यदीह पावेगेन एकप्रयत्नेन ॥ ४७ ॥ ४८ ॥ कोन्वित्यत्र इतिकरणं द्रष्टव्यम् । अयम् एतदकृत्यकारी ॥ ४९-६५ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy