________________
Shri Mahavir Jan Aradhara Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
.रा.भ.
टी.कि.क
॥२९॥
स०३२
मित्रस्यास्थानकोपसंभावनायां लोकन्यायमाह-सर्वथति । अल्प, वैषम्य इति शेषः ॥७॥ अत इति । महात्मना रामेण । मम यदुपकृतं तन्मया प्रति कर्तुं न शक्यम् । अता निमित्तम् अस्मानिमित्तात । वस्तोऽहमिति संबन्धः ॥८॥ तर्केण ऊहेन ॥ ९॥ उपकारकृतम् उपकारकारिणम् ॥१०-१५॥
" सर्वथा सुकरं मित्रं दुष्करं परिपालनम् । अनित्यत्वाच्च चित्तानां प्रीतिरल्पेऽपि भिद्यते ॥ ७॥ अतो निमित्तं त्रस्तोऽहं रामेण तु महात्मना । यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया ॥८॥सुग्रीवेणैवमुक्तस्तु हनुमान हरि पुङ्गवः। उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् ॥९॥ सर्वथा नैतदाश्चर्य यस्त्वं हरिगणेश्वर । न विस्मरसि सुस्निग्धमुपकारकृतं शुभम् ॥१०॥ राघवेण तु वीरेण भयमुत्सृज्य दूरतः। त्वत्प्रियाथै हतो वाली शक्रतुल्य पराक्रमः ॥११॥ सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः । भ्रातरं संग्रहितवान् लक्ष्मणं लक्ष्मिवर्द्धनम् ॥१२॥ त्वं प्रमत्तो न जानीषे कालं कालविदां वर । फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा ॥ १३ ॥ निर्मलग्रहनक्षत्रा याः प्रनष्टबलाहका। प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च ॥ १४॥ प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव । त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः ॥ ५ ॥आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् । वचनं मर्षणीयं
ते राघवस्य महात्मनः ॥ ६॥ आर्तस्येति । पुरुपान्तरात् लक्ष्मणात्, आगतमिति शेषः । अत्र मर्पणीयत्वे वहवा हतव उपन्यस्यन्ते । हृतदारस्य परुषवचनं मर्षणीयम् । एवमात पास्येत्यादौ । राघवस्य महात्मनः परमात्मनः. सर्वस्वामिन इत्यर्थः ॥ १६ ॥ मित्रस्यास्थानकोपसम्भावनायां लोकन्यायमाह-सर्वथेति । अल्पेयपराधे सनीति शेषः ॥ टी० बीमान मुकरम , तद्रक्षणन्तु न शक्यमिति लोकन्यायमाह-सर्वथेति ॥७॥
M अत इति । महात्मना रामेण यदुपकृतं ननु मया प्रतिकर्तुं न शक्यम्, अतोऽस्मानिमित्तात त्रस्तोहमिति सम्बन्धः ॥८॥ तकेंग ऊहेन ॥९॥ सर्वथेति ।। उपकारं न विस्मरसीति यत् नैतदाश्चर्यम् ॥१०-१५ ॥ आर्तस्पेति । पुरुषान्तरात लपणात, आगतमिति शेषः ॥ १६ ॥ १७ ॥
॥९॥
For Private And Personal Use Only