SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अथापराधप्रायश्चित्तं विदधाति-कृतेति । कृतापराधस्य न त्वारब्धापराधस्य । अपराधारम्भकाले सानुतापो यदि लघुप्रायश्चित्तेन तदा तस्य परि हारः स्यात् । न तथाऽभूः किन्तु निश्चयेन कृतापराधोसि । तेन अनलिं बहा लक्ष्मणस्य प्रसादनादन्तरेण प्रसादनं विना । अन्यत् क्षमम् अपराधपरि हारक्षम साधनं न पश्यामि । “अलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी" इति शास्त्रात् । लक्ष्मणस्येत्यनेन तदीयं प्रत्यालिरेव भगवदपचारपरिहारक इत्युक्तम्, "स्वदधिमुद्दिश्य" इतिवत् । ते इत्यनेनावाधिकारिनियमो नास्तीत्युच्यते । अनलिमित्येकवचनेन सकृत्करणमेवालमित्युक्तम् । बढत्यनेन कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम् । अन्तरेणाञ्जलिं बद्धा लक्ष्मणस्य प्रसादनात् ॥ १७॥ नियुक्त मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम् । अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः ॥ १८ ॥ अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः । सदेवासुरगन्धर्व वशे स्थापयितुं जगत् ॥१९॥नस क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत् । पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः ॥२०॥ तस्य मूर्धा प्रणम्यत्वं सपुत्रः ससुहृज्जनः । राजस्तिष्ठ स्वसमये भर्तुर्भार्येवं तद्रशे ॥२१॥ देशकालनियमाभावः सूचितः । बदवा लक्ष्मणस्य प्रसादनादित्यनेन क्षिप्रं देवप्रसादिनीत्यस्यार्थ उक्तः ॥ १७ ॥ तनि-लक्ष्मणज्याघोषं श्रुत्वा कत कापेयचेष्टेन सुप्रीवेण तादृशावस्थायां कर्तव्यं किमिति प्रश्ने कते सुग्रीवं पति हनुमानाह-कृतापरावस्येति । अपराधारम्भ एवानुतापो यदि लघुपायश्चिनेन परिहारः स्यात, इदानी तावन्मात्रेण न परिहर्तुं शक्यते । किंतु सान्त्वनं कार्यम् । ततश्चाअलिः कर्तव्यः । अनेन भगवदपचारे तदीयप्रसादनं प्रायश्चित्तमिति व्यजितम् । “ अनुM तप्तस्तु तापेन क्षामपेनान्यथा शमः । भगवत्पपचारोपि नैषा शान्तिरनुनमा ॥” इति स्मरणात् ॥ १७॥ किमेवं मां प्रति हीनवृत्तमुपदिष्टवानसीत्यत्राह-नियुक्त | रिति ॥१८॥ कथमिदं हितम् ? तबाह-अभिकृद्ध इति ॥ १९॥ इत्वन्तरमाइ-न स इति ॥२०॥ अनलिं बद्धवेत्युक्तं विवृणोति-तस्येति मत्परुषवचनेन त्वया आग्रहो न कार्य इत्याशयेनाह-नियुक्तरिति । पार्थिवः राजा। अवधृतं निश्चितम् ॥ १८ ॥ उक्तानङ्गीकारे बाधकसुचनाय रामसामर्थ्य | माह-अभिकृद्ध इति ॥ १९ ॥ २० ॥ तस्येति । तदश इति प्रथमान्तपाठस्साधुः । सप्तम्यन्तपाठे स्वसमय इत्यत्र वर्तमान इति शेषः ।। २१॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy