SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir ५.रा.म.नि ॥ २३ ॥ सः सराघवस्य लक्ष्मणस् अस्य रामस्य । मानुषं बलं दिव्याघ्रादिन अन्तरंग केवलं स्वाभाविकं १० बलम् । ते मनो ज्ञास्यति हि जानात्येव सालगिरिभेदनादौ दृष्टचरत्वादिति भावः ॥ २२ ॥ इति श्रीगोविन्दराजविरचिने श्रीरामायणभूषणे मुक्ता न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाप्यपोहितुम् । मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः ॥ २२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥ अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा । प्रविवेश गुहां घोरां किष्किन्धां रामशासनात् ॥ १ ॥ द्वारस्था हरय स्तत्र महाकाया महाबलाः । बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः ॥ २ ॥ निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दश रथात्मजम् । बभ्रुवुर्हरयस्त्रस्ता न चैनं पर्यवारयन् ॥ ३ ॥ सतां रत्नमयी श्रीमान् दिव्यां पुष्पितकाननाम् । रम्यां रत्नसमाकीर्णी ददर्श महती गुहाम् ॥ ४ ॥ हर्म्यप्रासादसंवाधां नानापण्योपशोभिताम् । सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम् ॥५॥ देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः । दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनः ॥ ६ ॥ हाराख्यातं किष्किन्धाकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ ३२ ॥ अथान्तःपुरं प्रविष्टस्य लक्ष्मणस्य तारया प्रसादनं त्रयस्त्रिंशे- अर्थत्यादि । प्रतिसमा दिष्टः प्रत्याहूतः अङ्गदेनेति शेषः ॥ ३ ॥ २ ॥ निःश्वसन्तमिति । न चैनं पर्यवारयन् भयेन लक्ष्मणमुपगन्तुं नाशक्नुवन्नित्यर्थः ॥ ३ ॥ स तामिति । रत्नमयीं रत्ननिर्मिताम् । स्वनमाकीर्णाम् आपणस्थरत्रैः समाकीर्णाम् ॥ ४ ॥ हयः धनिनां वासाः । प्रासादाः देवगृहाः न रामेति । सुरेन्द्रवर्चसः सराघवस्य सलक्ष्मणस्य अस्य रामस्य मानुषं दिव्यास्त्रादिवलमन्तरेण केवलं स्वाभाविकं बलमित्यर्थः । ते मनो ज्ञास्यति हि जानात्येष, सालगिरिभेदनादौ दृष्टचरत्वादिति भाषः । टी-स्वाभाविकमेव वा पर्यासमिति भावः ॥ २२ ॥ इति श्रीमहे तीर्थविरचिताय ॐ श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां द्वात्रिंशः सर्गः ॥ ३२ ॥ अथेति । प्रतिसमादिष्टः पूर्व प्रेविनेादेत प्रत्येयः ॥ १ ॥ २ ॥ निःश्वसन्नमिति । न चैनं पर्यवारयन एनं लक्ष्मणम् उपगन्तुम् भयेन नाशक्नुवन्नित्यर्थः ॥ ३ ॥ रत्नसमाकीर्णाम् आपणस्य ।। ४६ ।। For Private And Personal Use Only टी.कि.कां स० ३३ ॥१००॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy