________________
Shri Mahavir Jain Aradhara Kendra
Acharya Shri Kalassagarsur Gyarmandir
www.kobatirth.org
त्यर्थः ॥ आप्तयज्ञहरम् आप्तान् दक्षिणाकालं प्राप्तान यज्ञान् हरतीति तथा ॥१८-२०॥ कर्कशं निर्दाक्षिण्यम् । निरनुकोशं निर्दयम् । रावणं रावकं |सा ददर्श महाबलमित्युपसंहारः, अतो न सर्गादिस्थेन ददशैंतिपदेन पौनरुक्त्यम् ॥ २१॥ कालकालं मृत्योरपि मृत्युम् । उद्यतम् उद्युक्तम् ॥ २२ ॥
हविर्धानेषु यःसोममुपहन्ति महाबलः। आप्तयज्ञहरं क्रूरं ब्रह्मनं दुष्टचारिणम् ॥ २०॥ कर्कशं निरनुक्रोशं प्रजाना महिते रतम् । रावणं सर्वभूतानां सर्वलोकभयावहम् । राक्षसी भ्रातरं शूरं सा ददर्श महाबलम् ॥२०॥ तं दिव्यवस्वाभरणं दिव्यमाल्योपशोभितम्। आसने सूपविष्टं च कालकालमिवोद्यतम् ॥२२॥ राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम् । रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम् ॥ २३ ॥ अभिगम्याब्रवीद्वाक्यं राक्षसी भय विह्वला॥२४॥ तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूछिता।सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता ॥२५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदि० श्रीमदारण्यकाण्डे द्वात्रिंशः सर्गः ॥३२॥
ततः शूर्पणखा दीना रावणं लोकरावणम् । अमात्यमध्ये संक्रुद्धा परुषं वाक्यमबवीत् ॥ १॥ पौलस्त्यानां कुलं नन्दयतीति तथा ॥ २३ ॥२४॥ पुनः सर्गान्ते संग्रहश्लोकः-तमिति । प्रदर्शयित्वा स्वकं वैरूप्यमिति शेषः । विरूपितेत्युक्तेः अभीततया सर्वपुरुषेषु सर्वलोके च चारोऽस्या अस्तीति सा ॥२५॥ इति श्रीगोविन्द श्रीरामा रत्नमे० आरण्यकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥३२॥
अमर्यादो भृशं मूखों वध्यो यस्य निशाचरः । तमहं नीतिसम्पन्न रघुनाथं समाश्रये ॥ तत इति । दीना रामपरिभूतत्वात् । स्वपरिभवदर्शनेपिधातु हषिर्धानेषु सोमाभिषषशालासु । मन्त्रैः प्रातरनुवाकग्रावस्तोत्रादिभिः। अभिष्टुतं सोममुपहन्ति नाशयति । प्राप्तयज्ञहरं दक्षिणकालमाप्तयज्ञहरमित्यर्थः । आप्तयज्ञ हरमिति पाठे-आप्तपदस्थ पर्याप्तत्वमर्थः । सर्वभूताना रावणं राषकम् ॥ २०-२४॥ टीका-कालस्य यमस्य कालं कालमित्र स्थितम् ॥ ११ ॥ प्रदर्शयित्वा स्वकं बसप्पमिति शेषः । अभीतचारिणी भयराहित्येन सर्वपुरुषगामिनी ॥ २५ ॥ इति श्रीमहे श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायो द्वात्रिंशस्सर्गः ॥ ३२॥ १॥ •सर्गश्रवणफलम् । स्कान्दे-"श्रुत्वा दशमीपगुणानुवर्णनं सर्ग विशिष्टो मविता धरित्र्याम्" इति ॥ स-लोकरावणं जनरोदकम् ॥ १ ॥
For Private And Personal Use Only