SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir IMस.३३ वा.रा.भ. शनिश्चलतया संक्रुद्धा ॥ १॥ कामभोगेषु स्वैरवृत्तः स्वतन्त्रः, सदा कामपरवश इत्यर्थः । निरङ्कुशः कामभोग एव निष्पतिबन्धः । घोरं भयं शृण्वतामपिटी .आ.का. ॥३॥ भयंकरमित्यर्थः । बोद्धव्यं चारमुखेनेति शेपः ॥२॥ एवं कामवृत्तस्य सम्भावितां हानि लोकरीत्या दर्शयति-सक्तमित्यादिना । ग्राम्येषु मैथुनादिषु ।। कामवृत्तं यथेच्छव्यापारम् ॥३॥कार्याणि पालनादीनि ॥४॥अयुक्तचारम् अनियोजितचारम् । दुर्दम् उचितकाले सभायां प्रजादर्शनप्रदानरहि । प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कशः।समुत्पन्न भयं घोरं बोद्धव्यं नावबुद्धयसे ॥२॥ सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् । लुब्धं न बहुमन्यन्ते श्मशानानिमिव प्रजाः ॥३॥ स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः । स तु वै सह राज्येन तैश्च कार्येविनश्यति ॥ ४॥ अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम् । वर्जयन्ति नरा दूरानदीपङ्कमिव द्विपाः ॥५॥ ये न रक्षन्ति विषयमस्वाधीना नराधिपाः। ते न वृद्धया प्रकाशन्ते गिरयः सागरे यथा ॥६॥ आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः । अयुक्तचारश्चपलः कथं राजा भविष्यसि ॥ ७ ॥ त्वं तु बालस्वभावश्च बुद्धिहीनश्च राक्षस । ज्ञातव्यं तु न जानीषे कथं राजा भविष्यसि ॥८॥ येषां चारश्च कोशश्च नयश्च जयतां वर । अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः ॥९॥ तम् । अस्वाधीनं पत्न्यादिपरतन्वं परप्रत्ययनेयबुद्धिं वा । पङ्केपि विशेषणयं योज्यम् । अयुक्तश्वारो यस्मिन् स्वस्य सञ्चारकर्तुरधीनो न भवतीत्यर्थः | ॥५॥ विपर्य स्वराज्यम् । वृद्धया वर्तमानयापीति शेपः ॥६॥ आत्मवद्भिः यत्नवद्भिः, स्वस्तीकारदत्तावघानेरित्यर्थः । चपलः विषयचपलः ॥७॥ उक्तमेवार्थ पुनरपि प्रलपति रावणस्याग्रहोत्पादनाय-त्वमित्यादिना । बालस्येव स्वभावो विवेकशून्यत्वं यस्य स तथा । बुद्धिहीनः विवेक राहतुर्बुद्धिः तया हीनः॥८॥स्वपरराष्ट्रकायाँकार्यज्ञापकचारः। कोशो धनसमृद्धिः । नयो नीतिः । प्राकृतेजनेः साधारणैर्जनः॥९॥ १-४॥ अयुक्तचारम् अनियोजितारम् । दुर्दर्श सङ्कटकार्यदशायामप्यमात्यादीनां दर्शनाप्रदातारम् । अस्वाधीनं स्त्रीजितम् ॥ ५॥ विषयं देशम् । वृद्धचा उद व ॥८ ॥ येन । सागरे गिरयः मन्ना इति शेषः ॥६॥ आत्मवद्भिः प्रशस्तधैर्यः । विगृह्य विरोधं कृत्वा ॥७॥ ८॥ प्राकृतैः मूर्खः। टी-चारः देशान्तरवर्तमानका पवक्ता ॥९-१३॥ M सा-योग्रव्यम् अवश्य शातत्यम् ॥ २॥ प्राम्धेषु भोगेषु सम्पादिभोगेषु विहितमदोलनेनासकम । कमनं परनादिनिरतम् । श्मशानानि शत्रा झिम् ॥ ३ ॥ राज्येन काय सहेति सम्बन्धः ॥४॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy