SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir निवेद्येत्यर्थः । प्रसवर्ण माल्यवन्तं गताः ॥६॥ एवं सामान्येन वानरागमनमुक्त्वा प्रत्येक च दर्शयति-विचित्येद्यादिना । सचिवः सहायभूतैः H७॥८॥ उपचक्रमे उपागतः॥९॥ प्रस्रवणपृष्ठस्थं प्रस्रवणाग्रस्थम् । रामेण सहासीनम्, रामेण सहितमित्यर्थः ॥१०॥ वनानि क्षुदवनानि । यह विचित्य तु दिशं पूर्वी यथोक्तां सचिवैः सह । अदृष्ट्वा विनतः सीतामाजगाम महाबलः ॥७॥ उत्तरांच दिशं सर्वा विचित्य स महाकपिः। आगतः सह सैन्येन वीरः शतवलिस्तदा॥८॥ सुषेणः पश्चिमामाशा विचित्य सह वानरैः । समेत्य मासे संपूर्णे सुग्रीवमुपचक्रमे ॥९॥तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च । आसीनं सह रामेण सुग्रीवमिदमब्रुवन् ॥ १०॥ विचिताः पर्वताः सर्वे वनानि गहनानि च । निम्नगाः सागरान्ताश्च सर्वे जन पदाश्च ये॥११॥ गुहाश्च विचिताः सर्वास्त्वया याः परिकीर्तिताः । विचिताश्च महागुल्मा लताविततसन्तताः ॥ १२॥ गहनेषु च देशेषु दुर्गेषु विषमेषु च । सत्त्वान्यतिप्रमाणानि विचितानि हतानि च ॥ १३॥ उदारसत्त्वा भिजनो महात्मा स मैथिली द्रक्ष्यति वानरेन्द्रः । दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान् ॥ १४॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥४७॥ नानि महावनानि । सागरान्ताः समुद्रतीराणि । लताविततसन्तताः लताभिर्वितताः व्याप्ताः सन्तताः निरन्तरा इति महागुल्मविशेषणम् ॥ ११॥१२॥ गहनेषु दुष्प्रवेशेषु, नानाद्वीपेष्वित्यर्थः । दुर्गेषु दुःखेन गन्तव्येषु, निम्नोन्नतेष्वित्यर्थः । अतिप्रमाणानि अतिमात्रशरीराणि । विचितानि, किमयं । रावणः उत नेतीति भावः॥ १३ ॥ उदारसत्त्वः श्रेष्ठसत्त्वोऽभिजनो वंशो यस्य स उदारसत्त्वाभिजनः। महाबलवतः पुत्र इति सीतादर्शने प्रथम इति शेषः । प्रस्थानदिवसं प्रथममादिम कृत्वा मासे संपूर्णे इति शेषः । सीतादर्शनाभावेन निराशास्सन्तः, प्रलवणमृश्यमूक गता प्राप्ता इति सम्बन्धः ॥९॥ एकैकस्यागमनमाह-विचित्येत्यादिना ॥७-११ ॥ लताविततसन्तताः लतामिर्वितताः सन्तताश्च तिर्यगृर्य च व्याप्ता इत्यर्थः ॥ १२ ॥ सत्त्वान्यतिप्रमाणानि, रावणचान्त्येति भावः । तहि को वा स-या दिशं गता सीतेत्यनेन मनःपूर्व रक्षःक्षयायैव गता, न तु स्वासाममून नीतेति वनयति, अन्यथा नीतेत्यवश्यत् ॥१७॥ क For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy