SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 आर्षः । कथंशब्दोक्तं विवृणोति अधर्मेति । मुनिदूषकौ मुनिवेषविरुद्धशरचापासिधारणादितिभावः । अत एव पापौ ॥ ११ ॥ मृधे युद्धे ॥ १२ ॥ १३ ॥ सगर्वितं सगर्वम् । भावे निष्ठा । उद्वेगात् भयात् ॥ १४ ॥ १५ ॥ परिशुष्यता शोकसङ्कुचितेन मुखेन उपलक्षितः ॥ १६ ॥ १७ ॥ कैकेय्याः अस्मासु विषये यदभिप्रेतं योऽभिप्रायः । यच्च प्रियं वरवृतं वरव्याजेन वृतं तदद्यैव सुसम्पन्नं फलितम् ॥ १८ ॥ अभिप्रेतशब्दोक्तं सूक्ष्मेक्षिकया विवृणोति - या न अहं वनमिदं दुर्गं विराधो नाम राक्षसः । चरामि सायुधो नित्यमृषिमांसानि भक्षयन् ॥ १२ ॥ इयं नारी वरारोहा मम भार्या भविष्यति । युवयोः पापयोश्चाहं पास्यामि रुधिरं मृध ॥ १३ ॥ तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः ॥ १४ ॥ श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा । सीता प्रावेपतोद्वेगात्प्रवाते कदली यथा ॥ १५ ॥ तां दृवा राघवः सीतां विराधाङ्कगतां शुभाम् । अब्रवीलक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ १६ ॥ पश्य सौम्य नरेन्द्रस्य जन कस्यात्मसम्भवाम् । मम भार्या शुभाचारी विराधाङ्के प्रवेशिताम् । अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् ॥ १७ ॥ यदभिप्रेतमस्मासु प्रियं वरवृतं च यत् । कैकेय्यास्तु सुसम्पन्नं क्षिप्रमद्यैव लक्ष्मण ॥ १८ ॥ या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥ १९ ॥ ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् । अद्येदानीं सकामा सा या माता मम मध्यमा ॥ २० तुष्यतीति । दीर्घदर्शिन्या कैकय्या अस्मद्व्यसनं पूर्वमेव यदि न चिन्तितं स्यात्तर्हि पुत्रार्थं राज्यमेव वरयेत् नतु मत्प्रवासनम् । मत्प्रवासनवरणादव गम्यतेः अयं वनं गतश्चेत् सीतापि गच्छेत् सा च राक्षसादिभिरपहियेत, तेन रामोपि व्यसनं महत्प्राप्नुयात्, ततश्च मत्पुत्रस्य राज्यं निष्कण्टकं स्यादिति तयोर्भीत्युत्पादनाय विराधः स्वयमेव स्वस्वरूपं कथयति अहमित्यादिना । मृधे युद्धे ॥ १२-१५ ॥ तामिति । परिशुष्यता मुखेनोपलक्षितः ॥ १६ ॥ विराधा प्रवेशितां विराधेनाङ्के प्रवेशिताम् ॥ १७॥ अस्मासु विषये कैकेय्या यद्दुःखं वने सम्पादनीयतया अभिप्रेतं तत् क्षिप्रमद्यैव सुसंवृत्तं सिद्धमित्यर्थः ॥ १८ ॥ येति । या पुत्रार्थे पुत्रप्रयोजननिमित्तम् । राज्येन राज्याभिषेककरणमात्रेण न तुष्यति, सर्वभूतानां हितोप्यहं ययाहं दीर्घदर्शिन्या वनमपि पुत्रराज्यस्थैर्याय प्रस्थापितः । या मम माता मध्यमा सा कैकेयी अद्य दिवसे सकामा जाता। ननु पूर्व माता यवीयसीत्युक्तम्, कथमिदानीं मध्यमेत्युच्यते ? सत्यम्, कौसल्यासुमित्राभ्यां कनीयसी सत्य० - मध्यमा सुमित्रा, तत्सामान्मध्यम' कैकेयी अथवा मध्यमा उक्तकारिणी । द्वित्वान्मन्थरोक्तकारिणीति प्रोक्तकारिणीत्यर्थः । " प्रोक्तकारी तु मध्यमः" इत्युक्तेः ॥ २० ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy