SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ०६॥ www.kobatirth.org कृत्वा महास्वनं यथा भवति तथा विनदन्तं विनादं कुर्वन्तम् ॥ ७ ॥ काल संहारकाले । प्रजा उद्दिश्य अन्तको यथा चावति तथा अभ्य धावत ॥ ८ ॥ अङ्केन कार्टप्रदेशन ॥ ९ ॥ सभार्याविति भार्याशब्दो योषिन्मात्रवाचीत्येकं वदन्ति । अन्ये तु यथा प्राणभृत उपदधाति इत्यत्र प्राणभृच्छन्दः प्राणभृदप्राणभृत्साधारणः यथाच "ऋतं पिवन्तौ" इत्यत्र पानकर्त्रकर्तृसाधारणां जीवेश्वरयोः पिवच्छच्दप्रयोगः तथा छत्रिन्याय नात्रापि सभार्यावित्युक्तमित्याहुः । तथापि ध्वनिदोषोऽवर्जनीयः । वस्तुतस्तु द्वयोरेका भार्यास्तीति दुर्बुद्धिनैवमुक्तमिति सम्यक् । क्षीण स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् । अभ्यधावत संक्रुद्धः प्रजाः काल इवान्तकः ॥ ८ ॥ सकृत्वा भैरवं नादं चालयन्निव मेदिनीम् । अङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत् ॥ ९ ॥ युवां जटाचीरघरौ सभायें क्षीण जीवितौ । प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ ॥ १० ॥ कथं तापसयोर्वी च वासः प्रमदया सह । अधर्म चारिणौ पापौ कौ युवां मुनिदूषकौ ॥ ११ ॥ 1 Acharya Shri Kailassagarsun Gyanmandir जीवितौ मद्धस्ते पतनादिति भावः । यद्वा क्षीणजीवितौ प्रविष्टौ क्षीणजीवितत्वादेव प्रविष्टौ । अत्र प्रविष्टानां जीवितं दुर्लभमिति भावः ॥ ३० ॥ वस्तुतो विपरीताचारौ युवां मम वध्यावेवेत्याशयेनाह कथमिति । वां युवयोः प्रमदया सह वासश्च कथं विरुद्ध इत्यर्थः । "न चवाहा-" इति निषेधेपि वामादेशः आयसे शूले अवसज्य निधाय प्रोतं कृत्वा महास्वनं यथा तथा विनदन्तमेवंविधं विराधं दद्दशैति पूर्वेण सम्बन्धः ॥ ७ ॥ स इति । सः विराधः । काले युगान्त काले । क्रुद्धोऽन्तकः प्रजा उद्दिश्य यथा धावति ॥ ८ ॥ अङ्केन कटिप्रदेशेनेति यावत् ॥ ९ ॥ युवामित्यादि । सभार्याविति भार्याशब्दस्तु घोषिन्मात्रवाची । एकया ज्योषिता सहितौ । सभार्यशब्दः छत्रिणो गच्छन्तीतिवल्लाक्षणिको वा ॥ १०॥ कथमिति । वां युवयोः । मुनिषको मुनिवेषशरचापासिधारणात् अत एव पापौ ॥ ११ ॥ For Private And Personal Use Only टी..कां टी०-अत्र विराधेन सीतामहणं स्वापीपारिहारार्थमेव नतु दाबुषा । तदुक्तं स्कान्दे-" सोपि तां जानकी वा शीघ्र सञ्जातविक्रमः । इयं यस महाशयिं स्वर्गस्य कारणम् । अस्या विशेधो मोज्ञपि कारण बन्धनेपिच । तस्मादिमा मजिष्यामि दिष्टधा प्राप्तं हि दर्शनम् । इति दर्शनमात्रेण विमुक्ताचपरः । मक्तियुक्तो जहरेिनां सीतां चैतन्यरूपिणीम् ॥ " इति ॥ ९ ॥ सभायां सभायामाय समार्थी ॥ सत्य०- समाय भार्यासहितौ । सीताया उमयभार्यात्वभ्रमेणेयमुक्तिः द्वयोरेकप्रियत्वं प्रमाणविक सदपि तदनुमतं चेन्ममापि सा मार्या भवति त्रमममियमुनि एक रोहा मम भार्या भविष्यति इति वक्ष्यमाणं युकं भवति । छत्रिन्यायेन वा ॥ १० ॥ | ॥ ६ ॥ नारी बरा
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy