SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir -mnommons - - - आरापयन्तः । छान्दस इष्णुच् ॥ ९२ ॥ सिद्धास्तपस्सिद्धाः। नवैः दिव्यैः ॥ ९३ ॥ भूतैः प्राणिभिः । देवाः ब्रह्मादयः। अगस्त्योपासनकृतनित्यसान्नि । ध्यादिति भावः। शुभैः सत्कर्मनिरतः ॥९॥ आगता इति । सीतया सह प्राप्तमित्यन्वयः। अनेन रावणवधीयुक्तत्वं द्योतयति । अत्र चतुर्नवतिःश्लोकाः॥९५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकादशः सर्गः ॥१३॥ अत्र सिद्धा महात्मानो विमानैः सूर्यसन्निभैः। त्यक्तदेहा नवैर्देहैः स्वर्याताः परमर्षयः॥ ९३ ॥ यक्षत्वममरत्वं च राज्यानि विविधानि च । अत्र देवाः प्रयच्छन्तिभूतैराराधिताः शुभैः॥९४॥ आगताः स्माश्रमपदं सौमित्रे प्रविशा ग्रतः। निवेदयेहमांप्राप्तमृषये सीतयासह ॥९५॥ इत्यारे श्रीरामायणे श्रीमदारण्यकाण्डे एकादशः सर्गः ॥११॥ स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः । अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ॥ १ ॥ राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली। रामःप्राप्तो मुनि द्रष्टुं भार्यया सह सीतया ॥२॥ लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः। अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ॥३॥ ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् । द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥४॥ तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः। तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम्॥५॥ रुद्रस्यापूज्यत्वमाह-स प्रविश्येत्यादि ॥१॥२॥ हितः हितकारी । अनुकूलः प्रियकरः । प्रियहितकरत्वे हेतु भक्त इति । भक्तः प्रीतिमान् । यदीति। सम्भावनायाम् । अहं रामश्च ते श्रुतौ भवेवेत्यर्थः । अग्रजत्वादिविशेषणानि रामेण तुल्यप्रतिपत्तिवारणाय ॥३॥ निवेद्यताम् अस्मद्दर्शनेच्छेति शेषः । एतद्वाक्यमुवाचेति पूर्वेणान्वयः । ते वयमित्यस्मिन् श्लोके यमिति गायत्र्या अष्टमाक्षरम् । सप्तसहस्रसङ्ख्याकाः श्लोका गताः॥४॥ तस्येति । अनि सिद्धाः तपस्सिद्धाः । नवैदेहेर्दिव्यदेहेः ॥ ९३ ॥ अत्राश्रमे । देवाः भूतैः प्राणिभिः कर्तृभिः शुभैः सत्कर्मभिराराधितास्सन्तः राज्यादीनि शीघ्रं प्रयच्छन्तीति । सम्बन्धः ॥ ९४ ॥ ९५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिका पायामारण्यकाण्डव्याख्यायामेकादशः सर्गः ॥११॥१॥२॥ हितः शुभो दर्ककारी । अनुकूलः तदिच्छाकरणशीलः । भक्तः पूज्यविषयकानुरागो भक्तिः तदन् । यदि ते श्रोत्रमागतः । यदिशब्दस्सम्भावनायाम् ॥ ३॥ यमिति गायच्या | अष्टमाक्षरं ते वयमितिश्लोकस्थयमित्यनेन तृतीयाक्षरेण सङ्ग्रहाति । भगवन्तं द्रष्टुमिच्छामहे अयमों मुनये निवेद्यतामिति सम्बन्धः ॥४॥ अग्निशरणम् अग्नि For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy