SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ma दिक् अगस्त्याश्रमप्रदेशः । अन्यथा पूर्वोक्त विराधादिराक्षसोपद्रवो विरुध्येत । यद्वा दिक् सर्वापि । विराधादयोप्यगस्त्यागमनप्रभृति मन्दोपद्रवा एव । टीका अशुचितादशायामेव मुनिमांसभक्षणम् । निर्वैरा वैरप्रवर्तनाशक्ताः। प्रशान्ताः प्रशान्तवदर्तमानाः । अतएवेयं दक्षिणा दिक नाना भगवतोऽगस्त्यस्य स०११ दिगिति प्रसिद्धेत्युच्यते ॥ ८४॥८५॥ निरतः उद्युक्तः, वर्धमान इत्यर्थः । न वर्धते अद्यापीति शेषः ॥८६॥८७॥सतां हिते साधुः नित्यरतश्च ॥८८॥ नाम्ना चेयं भगवतो दक्षिणा दिक् प्रदक्षिणा । प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ॥ ८५ ॥ मार्ग निरोद्धं निरतो भास्करस्याचलोत्तमः। निदेशं पालयन् यस्य विन्ध्यः शैलोन वर्द्धते ॥८६॥ अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः । अगस्त्यस्याश्रमः श्रीमान् विनीतजनसेवितः ॥ ८७॥ एष लोकार्चितः साधुर्हिते नित्यरतः सताम् । अस्मानभिगतानेष श्रेयसा योजयिष्यति ॥८८॥ आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् । शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ॥ ८९॥ अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । अगस्त्यं नियताहारं सततं पर्युपासते ॥९० ॥ नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः । नृशंसः कामवृत्तो वा मुनिरेष तथाविधः ॥९१॥ अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह । वसन्ति नियताहारा धर्ममाराधयिष्णवः ॥ ९२ ॥ अपंचति । प्रभो इत्युक्तिः लक्ष्मणस्यापि राजपुत्रत्वात् । प्रभोरिति पाठे-प्रभोरगस्त्यस्य नियोगादिति शेपः॥८९ ॥ अत्रेति । देवाः वक्ष्यमाणाः पूज्यव्यतिरिक्ताः॥९०॥ क्रूरःनिर्दयः । “क्रूरौ कठिननिर्दयौ” इत्यमरः । शठः गूढविप्रियकृत् । नृशंसः पातुकः । कामन वृत्तं यस्य सः कामवृत्तः स्वैरवृत्तः । एष मुनिः अगस्त्यः तथाविधः मृपावाद्याधनईः ॥ ९१ ॥ देवाः वक्ष्यमाणब्रह्मादिभिन्नाः। पतगैः गरुडजातिभिः । आराधयिष्णवः बैररहिताः वैरवर्तनाशक्ताः । प्रशान्ताः शान्तवदर्तमानाः ॥ ८४ ॥ भगवतः अगस्त्यस्य नाम्ना नामग्रहणेन । इयं दक्षिणा दिक क्रूरकर्मभिः रक्षोभिः दुर्धर्षा धर्ष धियितुमशक्या । प्रदक्षिणा सज्जनाभिगम्या चेति त्रिषु लोकेषु ( अगस्त्यदिगिति) प्रथितेति सम्बन्धः ॥ ८५ ॥ सामान्यत उक्तमगस्त्यशब्दार्थ विवृणोति-मार्ग मिति ॥ ८६ ॥ ८७ ॥ एष इति । श्रेयसा योजयिष्यति इन्द्रोदीरितं शरभङ्गोक्तमर्थ मनसि निधायेदमुक्तमित्यनुसन्धेयम् ॥ ८८ ॥ प्रभोरगस्त्यस्य वाक्याद्वनवा ॥३३ सस्थ शेषमवशिष्टकालं वत्स्यामि स्थास्थामीति सम्बन्धः॥ ८९ ॥९॥ कर निर्दयः। गूढविप्रियकृच्छठः । नुशंसः धातुकः॥११॥ पतगा: गरुडजातयः॥१२॥ स-भगवतः आगत्यस महिना इयं दिक क्रूरकर्मभी रक्षोभिर्धर्षा, मतो दक्षिणा अत्युदारा इति हेतो ना दक्षिणेति त्रिषु लोफेषु प्रपितत्यन्वयः ॥ ५॥ m ir- minimuanwar For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy