SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir टी.आ-st. स.२२ अथ खरस्य युदोषोमो दाविशे-एवमित्यादि । माधर्षितः अवमानितः। खरः दारुणः । खरतरं परुषतरम् ॥१॥ लवनाम्भः ख्वणसमुद्राम्मः। उत्थितं पर्वण्युल्वणम् ॥ २ ॥ यः आत्मदुश्चरितेख हतः सन् अद्य प्राणान् विमोक्ष्यति तं रामं न गणये ॥३॥ संहियतां निवर्त्यताम् । एवमाधर्षितः शरः शूर्पणख्या खरस्तदा । उवाच रक्षसांमध्ये खरः खरतरं वचः॥१॥ तवावमानप्रभवः क्रोधोऽय मतुलो मम । न शक्यते धारयितुं लवणाम्भ इवोत्थितम् ॥२॥ न राम गणये वीर्यान्मानुषं क्षीणजीवितम् । आत्मदुश्चरितैः प्राणान इतो योऽद्य विमोक्ष्यति ॥३॥ बाष्पः संह्रियतामेष सम्भ्रमश्च विमुच्यताम् । अहं रामं सह भ्रात्रा नयामि यमसादनम् ॥ ४॥ परश्वधहतस्याद्य मन्दप्राणस्य संयुगे । रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि ॥५॥ सा प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्युतम् । प्रशशंस पुनर्मोाद भ्रातरं रक्षसां वरम् ॥६॥ सदनमेव सादनम् ॥ ४॥ परश्वधः कुठारः । मन्दप्राणस्य अल्पप्राणस्य । औष्ण्यार्थमिदमुक्तं रक्तवर्णत्वार्थं च ॥५॥ मौात् अव्यवस्थित एवमिति । आधर्षितः कोपादवमानितः । खरः तीक्ष्णगुणः ॥१॥ आत्मनीतिपदाध्याहारः । तथा चात्मनि कोपो धारयितुं न शक्यत इत्यन्वयः । लब णाम्भ इवोल्बणम् । व्रण इति शेषः । ब्रणे विक्षिप्त लवणयुक्तमम्भ इव धारपितुं न शक्यत इत्यर्थः । उदितमिति पाठे-उदितं न्यस्तम् । उत्थितमिति पाठे-f4 उल्वणमिति यावत ॥२॥ आत्मचरितैः स्वकीयदुष्कृतैः विरूपकरणरूपैः॥ ३॥ सम्झमः भयम् । तवावमानमभव इत्यादिश्लोकचतुष्टयस्थ वास्तवार्थस्तु-शा तवावमानप्रभवः त्वत्सम्बन्ध्यवमानोत्पन्न: मयि त्वरया कृतावमानप्रभव इत्यर्थः। क्रोधः धारयितं न शक्यते । किष मानुष बबीर्यात मच्छोर्यात क्षीणजी पवितं न गणये, तमहं जेतुं न शक्रोमीत्यर्थः । स राम एवं प्राणान मदीयमाणान मोक्ष्यति मोक्षयिष्यतीत्यर्थः । अतः हे दुर्भगे! आत्मदुश्चरितैः स्वापचारण्यापारः। अद्य अपं मच्छुभाषहविधिः इतः । त्वनिमित्तं ममैश्वर्य क्षीणजीवितं च नष्टमिति भावः । इतः परं बाष्पः संहियताम् सम्धमश्च विमुच्यताम् । अहं भ्रात्रा सह राम प्रति यामि यमसादनं च यामि न सन्देह इत्यर्थः॥४॥ ततः परं रामस्य परश्वधहतस्य रामसम्पन्धिपरश्वधेन इतस्य मन्दप्राणस्य भूतले पतितस्प, ममेति | शेषः । हे राक्षसि ! रुधिरं पास्यसीति सम्बन्धः ॥ ५॥ पुनः प्रशंसितः त्वमेव सकलरक्षा श्रेष्ठ इत्यादि ॥६॥७॥ स-मण्येवरः इत्यत्र असर इति छेदः । असरः स्वभावतोऽङ्करः, पावल्क्यसुतत्वात् । यथोक्तं शान्तिपर्वणि-" याइवस्क्यमुता राजन् " इत्यादि ॥१॥ ॥५ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy