SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagasun Gyarmandie स.४ सा.रा.भ. सुजनः सौजन्यवान् । सुवश्यः सुतरां वश्यः स्वाधीनः सुतः। सुलभ्यः लोके सुखेन लन्धुं योग्यः । अङ्गदेन तुल्यः पुत्रस्तु कुतो हेतोः सुलभ्यः, दुर्लभ Vइत्यर्थः । सोदरसन्निकर्पोऽपि दुर्लभः इत्याह न चापीति । सन्निकर्षः सन्निधानम् ॥२०॥ अङ्गन्दी यदि जीवेत्तदा तारापि जीवत् अन्यथा नेत्याह- यदीति ॥२१॥ अङ्गदमरणं निश्चित्याह-सोऽहमिति । पुत्रेण अङ्गदेन । “भ्रातृणामेकजातानां यद्येकः पुत्रवान् भवेत् । तेन पुत्रेण ते सर्वे पुत्रिणो मनु यद्यङ्गदो वीर वराह जीवेजीवेच्च माता परिपालनार्थम् । विना तु पुत्रं परितापदीना तारा न जीवदिति निश्चितं मे ॥२३ ॥ सोहं प्रवेक्ष्याम्यतिदीप्तमा भ्रात्रा च पुत्रेण च सख्यमिच्छन् । इमे विचेष्यन्ति हरिप्रवीराः सीता निदेशे तव वर्तमानाः ॥ २२ ॥ कृत्स्नं तु ते सेत्स्यति कार्यमेतन्मय्यप्रतीते मनुजेन्द्रपुत्र । कुलस्य हन्तारमजीव नाह रामानुजानीहि कृतागसं माम् ॥ २३॥ इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वाल्यनुजस्य तस्य । सात बाष्पः परवीरहन्ता रामो मुहूर्त विमना बभूव ॥२४॥ तस्मिन् क्षणेऽभीक्ष्णमवेक्ष्यमाणः क्षितिक्षमावान् भुवनस्य गोप्ता । रामो रुदन्तीं व्यसने निमग्नां समुत्सुकः सोऽथ ददर्श ताराम् ॥ २५॥ रब्रवीत् ॥” इति स्मृतिः। सख्यमिति । तन्मरणे मरणं हि स्नेहस्य पराकाष्ठा । निदेशे त्वदाज्ञायाम् ॥२२॥ कृत्स्नमिति । अप्रतीते अप्रकाशे, मृत इति यावत् । मां विनापि त्वं सर्व कार्य कर्तुं क्षम इत्यर्थः ॥ २३ ॥ अय रामस्थाश्रितकार्यमेव स्वकार्यम्, नतु स्वतः किंचिदस्ति । अत एव मम। शत्रुर्वालीति सुग्रीवेणोक्ते तं निहत्य तस्मिन्नश्रुणि मुक्त्वा शोचति सति स्वयमपि तथा शोचति स्मेत्याह-इत्येवमिति । यद्वा सर्वेश्वरस्य कुत्रचिद्विषयी कारस्तत्सन्तानपर्यन्तः घण्टाकर्णमालाकारादिष्विवेत्याह-इत्येवमिति । रघुप्रवीर इत्यनेन स्वस्य वानरेण संबन्धान्तरप्रसक्तिर्नास्तीत्युच्यते । वाल्यनु जस्य आर्तस्य । वाल्यनुजे आते सतीत्यर्थः । वचः श्रुत्वा तद्वचनं च श्रुत्वा सनातबाष्पः तदार्तिनिमित्तकार्तिक इत्यर्थः । परवीरहन्ता आश्रितविरोधिM निरसनशीलः। ताच्छील्ये तृन् (च)। सुग्रीववचनात् कृतवालिवधत्वेन तच्छोचनादशोचदित्यर्थः । अनेनरामस्य क्रोधशोकावाश्रितक्रोधशोकायत्तावित्य यमर्थः सूचितः ॥२४॥ तस्मिन्निति । तस्मिन्क्षणे तस्मिन्नवसरे । अभीक्ष्णं पुनः पुनः । अवेक्ष्यमाणः । तारयेति शेषः । अनेन तारायाः रामविषय सुलभ्यः सुतमात्रः सुलभ एवेत्यर्थः । किन्तु सुजनः सुवश्यः मादेन सदशः पुत्रः कुतः, अनिदुर्लभ इत्यर्थः । किञ्च सोदरमाः कुत्रापि नास्तीत्याहन चेनि ॥ १० ॥ ११ ॥ त्वपि विपन्ने माकार्य का सिद्धपनीपत माह-इम इति ॥ २२-२४ ॥ तस्मिन्निति । तस्मिन क्षणे तस्मिन्नवसरे । समुत्सुकः शोकापन यनसमुन्मुकः ॥ २५-२७ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy