SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir भा.रा.भू. नवेक्षकम् ॥ १०-१२ ॥ वारुणान् लोकान् अतलवितलादिलोकान् । विक्रमान त्रिविक्रममितानुपरितनलोकानित्यर्थः । महासुरविमर्दान टी.कि.को. vemदेवासुरसङ्कामान् ॥ १३-१५॥ रामानु०-विक्रमान् त्रिविक्रममितान् । गोवलीपर्दन्यायेन त्रिविक्रमशब्द उपरितनलोकमात्रवाची ॥ १३ ॥ अपविध्यन्ती छेद स०५८ निर्दग्धपक्षो गृध्रोऽई हीनवीर्यः प्लवङ्गमाः। वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्॥१२॥ जानामि वारुणान लोकान विष्णोविकमानपि । महासुरविमर्दान्वाप्यमृतस्य च मन्थनम् ॥ १३ ॥ रामस्य यदिदं कार्य कर्तव्यं प्रथमं मया । जरया च हृतं तेजः प्राणाश्च शिथिला मम ॥ १४॥ तरुणी रूपसम्पन्ना सर्वाभरणभूषिता। ह्रिय माणा मया दृष्टा रावणेन दुरात्मना ॥ १५॥क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी । भूषणान्यपविध्यन्ती गात्राणि च विधूवती ॥ १६ ॥ मूर्यप्रमेव शैलाये तस्याः कौशेयमुत्तमम् । असिते राक्षसे भाति यथा वा तडि दम्बुदे ॥ १७॥ तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् । श्रूयतां में कथयतो निलयं तस्य रक्षसः॥१८॥ पुत्रो विश्रवसः साक्षाद भ्राता वैश्रवणस्य च । अध्यास्ते नगरी लङ्कां रावणो नाम राक्षसः ॥ १९॥ इतो द्वीपः समुद्रस्य सम्पूर्णे शतयोजने । तस्मिन् लङ्का पुरी रम्या निर्मिता विश्वकर्मणा ॥२०॥ यन्ती ॥१६॥१७॥ रामानु०-सूर्यप्रभेति । तस्या उत्तम कौशेयम् असिते राक्षसे शैलाने सूर्यप्रभेव भाति । अम्बुद इबासिते राक्षसे विद्युद्यथा तथा भातीति योजना ॥ १७ ॥१८॥ पुत्र इति । अध्यास्ते । “अधिशास्थासां कर्म" इति नगर्याः कर्मत्वम् ॥ १९-२४ ॥ मित्यर्थः ।। १०-१२ ॥ वक्ष्यमाणकर्मणि प्रामाणिकत्वसम्पादनाय स्वज्ञानातिशयमाह-जानामीति । वारुणान् लोकान् अतलादिलोकान् विक्रमान त्रिविक्रम ऋमितान् ऊर्ध्वलोकानित्यर्थः। महासुरविमर्दान देवासुरसामान ॥ १३-१९ ॥ इतो द्वीपः अस्तीति शेषः । तस्मिन द्वीपे ॥ २०-२४ ॥ | सत्रयश्च ते विक्रमाश्च त्रिविक्रमाः । त्रयः पादविक्षेपाः तदाकान्ताः भूरादिलोकास्त्रविक्रमाः । विष्णो मनस्य । यद्वा विष्णोर्लोकान् श्रीमागातिरिक्तान् श्वेतद्वीपादीन् । विक्रमान् त्रिविक्रमाक्रान्तान् । अत्तो || नकदेशान्वयकेशः ॥ १३ ॥ रामस्य रामेतिनाम्नः । परिकीर्तनात् उचारात् । केशसमये पतिनामग्रहणास्वादोषत्वात् । “भार्या पतेरपि" इत्यस्य स्वस्थचेतस्फमार्यापरत्वात् । नित्यापरोक्षीकृताध्यक्षस्वेन | 12 Hreit " दूरादूते च " इति प्रकृतिभावाभावात् रामरामेति सम्भवति । अनेन प्रकृतिभावाभावेन सीताप्रकृतिमावामावोपि ध्वन्यते । स्मृतिमात्रत्वेनानाहानरूपत्वाद्वा तच्छात्रागोचरस्वा प्रतिभावाभावः । “तरे तद | तके " इत्येकतरनिष्कर्षस्य दुष्करत्वाद्वा न प्रकृतिमावः प्रगृह्यसबायां " जुतप्रगृह्याः " इत्यादिना ॥ १८ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy