SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir तस्मादिति । मम वचनमित्यन्वयः। सम्भ्रमं भयम्॥२२॥ एष इति । वञ्चलकः कर्णवालाख्यः पक्षिविशेषः “वभुलः कर्णवालः स्यात्" इति निघण्टुः । विनर्दति कूजति ॥२३॥तयोरिति । एवम् एतादृशोक्तिपूर्वकम् अन्वेषतोः अन्वेषमाणयोः। प्रभञ्जन प्रभञ्जयन् ॥२४॥ मातरिश्वना वायुना संवेष्टितं पूरि तम्, अयमुत्पातविशेषः । शब्दः पूर्वोक्तः तस्य वनस्य सम्बन्धिनी दिवम् आकाशम् आपूरयन्निवाभूत् ॥२५॥ तं काङ्क्षमाणः किमस्योत्पत्तिमूल तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम् । ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम् ॥२२॥ एष वञ्चुलको नाम पक्षी परमदारुणः। आवयोर्विजयं युद्धे.शंसन्निव विनर्दति ॥२३॥ तयोरन्वेषतोरेवं सर्वतदनमोजसा । संजज्ञे विपुलः शब्दः प्रभञ्जनिव तदनम् ॥२४॥ संवेष्टितमिवात्यर्थ गगनं मातरिश्वना । वनस्य तस्य शब्दोभूद्दिव मापूरयन्निव ॥ २५॥ तं शब्दं कांक्षमाणस्तु रामः कक्षे सहानुजः। ददर्श सुमहाकायं राक्षसं विपुलोरसम् ॥२६॥ आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् । विवृद्धमशिरोग्रीवं कबन्धमुदरेमुखम् ॥ २७ ॥ रोमभिर्निचितैस्तीक्ष्ण महागिरिमिवोच्छ्रितम् । नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् ॥ २८ ॥ अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता । महापक्ष्मेण पिङ्गेन विपुलेनायतेन च ॥ २९॥ मिति ज्ञातुमिच्छन् । गत्वेति शेषः। कक्षे गुल्मे। ददर्श दूरादिति शेषः ॥२६॥ आसेदतुरित्यादिसापट्लोकी। प्रमुखे अग्रे। विवृद्धम् उन्नतम् । अशिरो । ग्रीवम् अदृश्यमानशिरोग्रीवम् अत एव कबन्धम् अन्वर्थकबन्धनामकम् । उदरेमुखम् । “अमूर्धमस्तकात्स्वाङ्गादकामे" इति लुक् । रोमभिष्प रुपलक्षितम् । निचितनिबिडैः । अग्निज्वालानिकाशेन तत्सदृशेन महापक्ष्मेण महापक्ष्मणा । अदन्तत्वमार्षम् । विपुलेन विस्तीर्णेन आयतेन दीर्पण तस्मादिति । सज्जीभव यत्तो भव । सम्भ्रमं भयम् ॥२२॥ वचलकः कर्णवालः ॥२३॥ तयोरिति सार्धशोकः । ओजसा सामर्थेन । तयोः रामलक्ष्मणयोः। सर्व तदन मेषमुक्तरीत्या अन्वेषतोस्सतोः तदनं प्रभान्निव विपुलः शब्दः सञ्जज्ञे आविर्भूतः । कीदृशं तद्वनम् ! मातरिश्चना धायुनाऽत्यथै बेष्टितं गगनमिव मतरिश्वना पूरितं | गगनं प्रभजन यथा शब्दस्सनायते तथा तदनं प्रभञ्जन्निव शब्दः संजज्ञ इत्यर्थः ॥ २४-२६ ॥ आसेदतुरित्यादि सार्घश्लोकषवमेकं वाक्यम् । विवृद्धं विवृद्धाकारम् For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy