________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
उरसि उरोन्तर्गतशिरस्कत्वेन उरसि दृश्यमानेनेत्यर्थः । लेलिहानं पुनःपुनर्जिह्वया लेहनं कुर्वन्तम् । महामुखं विपुलास्थरन्ध्र विकुर्वाणं व्यापारयन्तम् । । टी.आ.की. योजनमिति । अध्ववाचित्वादत्यन्तसंयोगे द्वितीया । आकर्षन्तम् आभिमुख्येन कर्षन्तम् । विकर्षन्तं विशेषेण कर्षन्तं मृगयूथपानिति मृगविशेषणम् ।।
|स०६ प्रपत्रयोः समीपं प्राप्तयोः ॥२७-३२॥ अथेति सार्घश्लोक एकान्वयः। अथ आसादनानन्तरम् । समभिकम्य आभिमुख्येन गत्वा कोशमात्रे समीपे दद।
एकेनोरसि घोरेण नयनेनाशुदर्शिना। महादंष्ट्रोपपन्नं तं लेलिहान महामुखम् ॥ ३०॥ भक्षयन्तं महाघोरानृक्षसिंह मृगद्विपान् । घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ॥३१॥ कराभ्यां विविधान गृह्य ऋक्षान् पक्षिगणान मृगान्।
आकर्षन्तं विकर्षन्तमनेकान मृगयूथपान् । स्थितमावृत्य पन्थानं तयोर्धात्रोः प्रपन्नयोः॥३२॥ अथ तौ सममिक्रम्य क्रोशमात्रे ददर्शतुः। महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् ॥३३॥ कबन्धमिव संस्थानादतिघोरप्रदुर्शनम् ॥३४॥ स महाबाहुरत्यर्थ प्रसार्य विपुलौ भुजौ । जग्राह सहितावेव राघवौ पीडयन्बलात् ॥ ३५॥ खङ्गिनौ दृढधन्वानी तिग्मतेजोवपुर्धरौ । भ्रातरौ विवशं प्राप्ती कृष्यमाणौ महाबलौ॥ ३६॥ तत्र धैर्येण शूरस्तु राघवो नैव विव्यथे । बाल्यादनाश्रयत्वाच्च लक्ष्मणस्त्वतिविव्यथे। उवाच च विषण्णः सन् राघवं राघवानुजः॥३७॥ तुः ददृशतुः। दारुणं भीमम् अतिशयेन भीमम् । भुजाभ्यां मृगान संवृणोतीति भुजसंवृतम् । संस्थानात् देहस्थित्या कबन्धमिव सर्वदा अशिरस्कत्व लक्षणकवन्धयत् स्थितम् ॥ ३३ ॥ ३४॥ स इति । सहितावेव नैकमपि मुक्त्वेत्यर्थः ॥ ३५ ॥ खजिनाविति । तिग्मं खरं तेजो यस्य तत्तथा तादृश वपुरी विवशं पारवश्यं प्राप्ती ॥३६॥ तत्रेति । तत्र तस्यामवस्थायां बाल्यात् बालबुद्धित्वात् । रामवदनोटबुद्धित्वादित्यर्थः । अनाश्रयत्वात घेया लानालम्बनात् अतिविव्यये अत्यन्तं खिन्नोऽभूत् उवाच च.॥३७॥ अशिरोमीवम् अश्यमानशिरोनीवमित्यर्थः ॥२७-२९॥ तरसि उरस्समीपे नयनेनोपलक्षितम् कबन्धस्य सदरमुखतया ललाटस्थनेत्रमुरस्समीपे भवतीति उरस्समीप
१९७० इति व्याख्यायते ॥३०॥ भुजो विकुर्वाण विक्षिपन्तम्॥३१॥ आकर्षन्तम् इष्टान्मृगानाभिमुरूयेन विकर्षन्तमनिष्टान्मृगान्मुधन्तम् । प्रपन्नयोः पन्थान प्राप्तयो॥३२॥ सममिक्रम्प आमिमुख्येन गत्वा । दहशुरिति पुनर्ग्रहणं क्रोशमात्र इति विशेषयितुम् । भुजसंवृतं भुजाभ्यां संवृणोतीति भुजसंधुतम् ॥ ३३-३५ ॥ विवशं प्राप्तो वलात्करणं प्राप्तो॥ ३६॥ तत्रेति । अनाश्रयत्वात् परमाश्रयरूपश्रीरामस्थापि कबन्धभुजावृतत्वादनाश्रयत्वोक्तिः ॥ ३७॥
For Private And Personal Use Only