SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir Fa मन्त्रकरणाभावात्परस्मैपदम् । अस्तगिरिसमीपस्थसावर्णिमेरोरभिधानात्सर्वेपि समुद्रद्वीपादयोपि मागितव्यत्वेनोक्ताः ॥ ३९-१७॥ रामानु०-विश्वेदेवाण इति । पश्चिमा सन्ध्याम् अस्मटपेक्षया पश्चिमसन्ध्यायाम उत्तरपर्वतं मेरुमासाथ वर्तमानमादित्यमुपतिष्ठन्ति पूजयन्ति । मन्त्रकरणाभावात्परस्मैपदम् । अस्तगिरिसमीपस्थ | सावर्णिमेगेरभिधानात्ततः पूर्वस्था अनुक्ताः समुद्रबीपादयोपि मागितव्यत्वेनोक्ता इत्यवगन्तव्यम् । योजनानां सहस्राणि दश तानि दिवाकरः इति पाठः ॥ ३९-४७ ॥ एतावदिति । भास्करः रजनीक्षये जीवलोकस्य एतावत् उदयास्ताद्रिमध्यं वितिमिरं कृत्वा अस्तं गच्छतीति योजना ॥ १८-५० ॥ सदैवेति । दिष्ट प्रष्टव्यो मेरुसावर्णिमहर्षिः मूर्यसन्निभः। प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिली प्रति ॥४७॥ एतावज्जीवलोकस्य भास्करो रजनीक्षये। कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ॥४८॥ एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः। अभास्करममर्यादं न जानीमस्ततः परम् ॥ ४९ ॥ अधिगम्य तु वैदेहीं निलयं रावणस्य च । अस्तपर्वतमासाद्य पूणे मासे निवर्तत । ऊ मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ॥५०॥ सहैव शूरो युष्माभिः श्वशुरो मे गमि ष्यति । श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः ॥५१॥ गुरुरेष महाबाहुः श्वशुरो मे महाबलः । भवन्तश्चापि विक्रान्ताःप्रमाणं सर्वकर्मसु ॥५२॥ प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिम दिशम् । [भवन्तः परिपश्यन्तुयथा दृश्येत जानकी । ] दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः । कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥५३॥ अतोऽन्यदपि यत्कार्य कार्यस्यास्य हितं भवेत् । संप्रधार्य भवद्भिश्च देशकालार्थसंहितम् ॥ ५४॥ कारिभिः आदिष्टकारिभिः॥ ५१ ॥ रामानु० शुरी मे गमिष्यतीति पाठः ॥ ५१ ॥५२॥ प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिम दिशमिति पाठः।। प्रमाणं व्यवस्थापकम् । पश्यध्वं पश्यत । आत्मनेपदमार्पम् ॥५३॥ अतोऽन्यदिति । अस्य कार्यस्य सीतान्वेषणरूपस्य अन्यदपि यद्धितं भवेत् । पतापदिति । भास्करः रजनीक्षये जीवलोकस्य एतावत्सर्वमुदयास्तमयाद्रिमध्यं वितिमिरं कृत्वा अस्तं गच्छतीति योजना ॥ १८-५१॥ भवन्तश्चेति । एवं सुषेणं प्रमाणं व्यवस्थापकम् ॥ ५२ ॥ ५॥ अन इत्यादि । अस्य रामस्य यत्कार्य प्रियमनुकूलं भवेनद्भवद्भिस्सम्मधार्य कर्तव्यमित्यर्थः ॥ ५४॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy